Book Title: Story Of Merchant Champaka
Author(s): Johannes Hertel
Publisher: Johannes Hertel

Previous | Next

Page 21
________________ 21 (I.) Story of Merchant Campaka. 26 वृद्धिदत्तो ऽपि तदाग्रहात्तत्रैव कृतभोजनासनशयनादिर्वस्त्राभ रणप्रभृत्यपूर्ववस्तुप्रदानेन त्रिविक्रमस्य पत्नीपुत्रपुचीदासदासीप्रभृतिपरिवारं सगी पुष्पश्रीदासीं च विशेषतः प्रत्यहं संमानदानादिनावर्जयन् सुखेन चतुरो मासान्स्थितः । द्वयोरपि जाता दृढा मैत्री। अथ संपन्नक्रयविक्रयः स्वपुरी गन्तुकामस्त्रिविक्रममापपृच्छे । त्रिविक्रमः प्राह । मा गा इत्वपमङ्गलं व्रज इति स्नेहेन हीनं वचस्तिष्ठेति प्रभुता यथारुचि कुरु त्वं साप्युदासीनता । तत्किं सांप्रतमाचरामि भवतस्तत्सोपचारं वचः स्मर्तव्या वयमादरेण भवता' यावत्पुनदर्शनम् ॥ यूयं स्वां नगरी गृहान्तरमिव प्राप्तुं प्रयाणोन्मुखा' वर्तध्ये ऽश्वरथोष्ट्रगोषु रुचिरं यद्भरिरत्नेषु वा । उत्कृष्टानि च यानि भूषणकृते वस्त्रेषु वान्यत्तथा" यत्किंचित्कतिचिद्दिनस्मरणकगृहीत' मत्तुष्टये ॥ वृद्धिदत्तो ऽप्यभ्यधात् । सखे । यन्मम गृहे । तत्सर्व तव तुध्यर्थमेव । प्रसादलेखैः कृतार्थता सततं विधेया । तथापि यदि भवतो महानिर्बन्धः । तदासी' विचक्षणा चित्तज्ञा पुष्पश्रीदासी मार्गे अन्नपाकस्नानकरणादिनिपुणा प्रहीयताम" । स्वपुरप्राप्यनन्तरं शीघ्रं पश्चात्प्रस्थापयिष्यते । त्रिविक्रमो ऽपि निविडदाक्षिण्यात्पूज्यासी मदिरहासहा शीघ्र प्रहितव्येत्यभिधाय तां तौ समर्पयामास । ___अथ वृद्धिदत्तस्तया' दास्था सह रथाधिरूढश्चचाल । अन्यदोज्जयिनीसमीपे पापकर्मेच्छया सार्थात्पश्चाब्रूय विजने' दासी रथात्पातयित्वा चरणेन तस्या उदर निर्दयं परिमृद्य श्वासनिरोधेन' विनाशयामास । ततो राजनिग्रहभयव्याकुलतया शीघ्रमग्रत: प्रस्थितो मिलित: सार्थस्य । दासी शरीरचिन्तामिषं कृत्वा क्वापि गता विलोकितापि" न दृष्टेत्युत्तरं सार्थकानां पृच्छतामकार्षीत" । लेखप्रेषणेन त्रिविक्रमस्थापि तथैव ज्ञापयामास । अथ वृद्धिदत्तः' स्ववैरिविनाशात्प्रमुदितस्वान्तः स्वां पुरीमाससाद । तस्य च कौतुकदेवीभार्यायां' तिलोत्तमा कन्या जाता'६४कलाकुशला । अथ दास्था उदरात्तदा जीवन्नेव गर्भो नि:ससार ।

Loading...

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51