Book Title: Story Of Merchant Champaka
Author(s): Johannes Hertel
Publisher: Johannes Hertel

Previous | Next

Page 5
________________ Introduction. उक्तं च । आरोहतु गिरिशिखर समुद्रमुल्लंघ्य यातु पातालम् । विधिलिखिताक्षरमालं फलति' कपालं न भूपालं ॥ 107 सुबुद्धिः प्राह भी धातो (?) यनाललिखितं त्वया । hits धीबलेन तथा कुर्वे यथान्यथा भविष्यति ॥ 108 यतः । यस्य बुद्धिर्बलं तस्य' निर्बुद्धेच कुतो बलम् । वने सिंहो मदोन्मत्तः शशकेन निपातित: ॥ 109 मे प्रतिज्ञेति जानीहि करिष्ये विफलं तव । विधिः प्रोवाच मे न स्वादन्यथा लिखितं लिपी ॥ 110 विधाता मन्त्रिणा साकं वादं कृत्वा तिरो दधे ।। सुष्वाप विस्मर्तु' मन्त्री तस्य दुःस्वप्नवद्वचः ॥ 111 कियत्यपि गते काले परचक्रसमागमः । अभूत्पुर्या मथुरायां तेन सावेष्टिता पुरी ॥ 112 तेन सह पुरीस्वामी युद्ध कृत्वा मृतिं गतः । भूपमन्त्रिसुती नष्टी तत्पुरं गृहीतं परैः ॥ 118 भ्रमन्तौ भुवि भिक्षार्थ लक्ष्मीनगरमागती। व्याधालये भूपपुचो भृत्यो जात: क्षुधार्तिना' (?) ॥ 114 आखेटकं विधाय खोदर भरति दुर्भरम् । बहुक्षुधा कृशाङ्गो ऽपि संस्थितस्तत्कुटीरके ॥ 115 मन्त्रिपुचो वनात्काष्ठभारमानीय दुःखितः । दिन दिन प्रति बाढं स्वनिर्वाहं करोति सः ॥ 116 उक्तं च । जं चिय" विहिणा लिहितं चिय परिणमद सयललोयस्स" । इय जाणिऊण धीरा विहुरे” वि18 न कायरा इंति ॥ 117 4) m फलतु ॥ ) नो॥ ) m यथान्यं, om. था॥ 1) m om. the 3 following pidas r ) m जानीहेति प्रतिज्ञां मे ॥ m नैव for मे म ) रिस्मत ॥ so both the Mss.! ॥ क्षधार्तया॥ 10) Mm आनाय॥ ॥m चित्र॥1) M चित्र ॥ 13) M परणम ॥ 14 सयललोअस्स ॥ 1) M , mईय॥ 14) M जाणिउण, m जाणेविण ॥ 1) m लहुरे ॥ 1s) m व ॥

Loading...

Page Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51