Book Title: Story Of Merchant Champaka
Author(s): Johannes Hertel
Publisher: Johannes Hertel

Previous | Next

Page 4
________________ Introduction. In order to give an idea of the versificator's capacity, I here subjoin his version of our IIId story (SS 26 to 32 excl.). मथुरायां महीपालो राजा हरिबलाह्वयः । तस्य मन्त्री सुबुद्धिच सर्वबुद्धिनिधानकः ॥ 95 अथान्यदैकसमये पुत्री जाती योरपि । राजपुचो हरिदत्तो मन्त्रिजो मतिसागरः ॥ 96 षष्टीनिशीथसमये गतो धाता नृपालये । ललाटे राजपुत्रस्य लिखितुं लिपिकामिति ॥ 97 रूपवान्भूपतेः सूनुराखेटकी भविष्यति । तस्याखिले दिने ऽप्येको जीव: पाशे पतिष्यति ॥ 98 लिखित्वा भूपपुत्रस्य ललाटे मन्त्रिणो गहे । हंसगो ऽपि लिपीकर्तु तद्राची पुनरागतः ॥ 99 मन्त्रीशजस्त्वयमेकं काष्ठभारं वहिष्यति । निर्वाह्य तहिनं तेन शयनं च करिष्यति ॥ 100 निर्यातो मन्त्रिणो गेहालिपीकृत्य' यदा" विधिः । पृष्टो निजकरे धृत्वा रात्री प्रबुद्धमन्त्रिणा ॥ 101 कस्त्वं भो कथमायातः किं कार्य कथयात्र भो' । अहं विधिः समायातो लिपीकर्तु द्विपोतयोः ॥ 102 तव पुत्रस्य भूपस्य सूनोरख ललाटके । अक्षराणि लिखित्वाहं निर्यातो विधृतस्त्वया । 103 त्वया किं लिखितं चैव कथय त्वं पुराणग । यथा लिपीकृतं तेन वाचितं तत्पुरस्तथा ॥ 104 मन्त्रीश्वरः पुनः प्राह हे विधे कथमीदृशम् । अस्मत्कुलोचितं नैव ललाटे लिखितं त्वया ॥ 105 हे मन्त्रीश विधि: प्राह सुमेकः पर्वतो यदि । चालितो ऽपि चलेन्मन चलेनवितव्यता ॥ 106 1) m सर्वबुद्धेनि ) हंसोगोपि ॥ m लिपी कर्तु ॥ m मंत्रीराजःस्व.M मेक ॥ ) Mm गेहात लिवीकृत्य ॥ ५) m यथा )m कथया प्रभो॥ ) M लिवीकर्त (corr. from लिचो०); m लिवी कर्तुं ॥ ") m सुमेरु ॥

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 ... 51