Book Title: Siddhanta Lakshan Tattvaloka
Author(s): Dharmadattasuri
Publisher: Vidya Vilas Yantralaya

View full book text
Previous | Next

Page 13
________________ सिद्धान्तलक्षणतत्वालोकः । कत्वविचारप्रन्थेनचैवमनतिरिक्तवृत्तित्वांशवैयर्थ्यमित्यादिपऽङ्क्तौ प. रिभाषिकावच्छेकत्वापत्तितादवस्थ्यादितिलखनोपेक्षा घटते कचिसदुक्तिश्च परस्यातिप्रतिभाशून्यताशापनेन पराजयोत्कर्षसूचनायेति प्रागुक्तसाध्यतासमनियतसाध्यताकस्थलीयदोषसद्भाव पव तादवस्थ्यशब्दस्यपरिभाषितत्वानासंगतिः नहि तत्र साध्यत्वयारवच्छकैक्यापेक्षेल्यपि कश्चिदिति वदन्ति तन्न साध्यतावच्छेकताघट. कसम्बन्धावच्छिन्नत्वस्य पारिभाषिकस्य विवक्षणीयतया घह्निसाध्य. कस्थलेऽपि सम्भवात् यतु प्रतियोगितावच्छेदकताघटकसम्भन्धेन प्रतियोगितावच्छेदकावच्छिन्नत्वविवक्षाया आवश्यकतया विषयित. या रूपत्वविशिष्टाभावमादायाव्याप्तरप्रशक्तरबच्छेदकतायां साध्यता. बच्छेदकताघटकसम्बन्धावच्छिन्नत्वनिवेशनमनावश्यकमेवेति तत्र स्वरूपेणगुणमेदविषिष्टसत्तासाध्यक सामानाधिकरण्यसम्बन्धेन गुणभेदविशिष्टाभावमादायाव्याप्तेः विषयितासमवायान्यतरसम्बन्धेन रूपत्वविशिष्टसाध्यकात्मघटान्यतरत्वहतो प्रत्येकसम्बन्धन रूपत्व. विशिष्ठाभावमादायाव्याश्च वह्निमान्धूमादित्यत्र तध्यक्त्यभावस्य माध्यतावच्छदकताघटकसम्बन्धावच्छिन्नावच्छदकताकप्रतियोगिताकाभावप्रवेशादपिवारणसम्भवेन वह्नित्वावच्छिन्नसाध्यकस्थलाव्यातिसूचनाय वह्नित्वावच्छिन्नेत्युक्तमित्यस्यापि सुवचत्वाच वह्निपदस्य समवायेन वाहित्यविशिष्टस्यैव बोधकतया नाना सम्बन्धेन वह्नित्ववि. शिरसाध्यकस्थलाव्याप्तस्सम्भवन्त्यास्त्वदुक्तावलाभाद्वहित्वावच्छि. मस्येत्युक्तन्तल्लाभायेतितुज्यायः। अन्यथा व्याचष्ट इति शब्दशक्यार्थत्यागेन तात्पर्यविषयार्थप्रतिपत्यनुकूलप्रतियोगितानवच्छेदकोयोधमें इत्यादिग्रन्थाभिव्यापारानुकूलकृतिमानित्यर्थः । अथात्र त. द्वयक्तित्वावच्छिन्नाभावमादायाव्याप्तिवारणायावच्छेदकपदस्यावच्छेदकत्वेलक्षणांयत्पदार्थकदेशान्वयञ्चस्वीकृत्योक्तव्याख्यानक्लेशोऽनुचितोधितिकृतां ताशप्रतियोगितावच्छेदकावच्छिन्नपदशक्यार्थप्रतियोगितावच्छेदकनिष्ठावच्छेदकतानिरूपकभेदस्य यद्धापच्छिन्नप्रतियोगित्वयत्पादर्थेऽन्वयस्वीकारादपिदोषवारणसम्भवानच प्रतियोगिताभेदएव लाघवानिवेश्यः प्रतियोगिवैयधिकरण्यघटित. व्याप्तौसाध्यतावच्छेदकसम्बन्धन प्रतियोग्यसम्वन्धित्वस्यहेत्वधिकरणेतत्सम्बधित्वस्यैवचाभावे निवेशनीयतया प्रतियोगितायां सा. "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 202