Book Title: Siddhanta Lakshan Tattvaloka
Author(s): Dharmadattasuri
Publisher: Vidya Vilas Yantralaya

View full book text
Previous | Next

Page 12
________________ सिद्धान्तलक्षणतच्चालोकः । वृत्तिभेदीयतद्घटत्वावच्छिन्नप्रतियोगितासम्बन्धेन पटसाध्यककतघटत्वे सद्धेतौ यावदभावं तद्यक्त्यभावश्चादाय लक्षणा. सम्भवासम्भवाश्चतिदिक् । वह्नित्वावच्छिन्नस्य सर्वस्यैवेत्यादि अत्र वह्नित्वावच्छिन्नस्येत्युक्तिस्सार्बभौमीयव्याख्यान्दूषयतुन्तथाहि तत्तद्वयक्तभावमादायाव्याप्तिवारणाय यत्पदं लुप्तसप्तमीकम. घच्छिन्नपदञ्चावच्छेदकतानिरूपितार्थकं स्वीकृत्य हेतुसमाना. धिकरणप्रतियोगिव्याधिकरणाभावप्रतियोगतावच्छेदकावच्छिन्नप्रतियोगित्वात्यन्ताभाववत्साध्यतावच्छेदकावच्छिन्नसामानाधिकरण्यमेव. मूलतात्पर्यार्थीवाच्यः प्रतियोगितायाश्चाव्याप्यवृत्तित्वाभ्युपगमामात्रदोषावसरः नच प्रतियोगितासामान्यशून्यत्वस्यैवास्तुल. क्षणघटकता किमिति शिरोवेष्टनेन नासिकास्पर्शानुधावनमिति वाच्यम् तत्सम्बन्धावच्छिन्नप्रतियोगितायास्तत्सम्बन्धप्रतियोगिन्येवस्वीकारपक्ष द्रव्यवान्पमेयत्वादित्यत्रातिव्याप्तेः गगनादीनां सा. ध्यतावच्छेदकसम्बन्धावच्छिन्नप्रतियोगिताशून्यत्वात्तद्विवक्षणे स. मवायसम्बन्धावच्छिन्नद्रव्याभावप्रतियोगितावच्छेदकावच्छिन्नद्रव्य. भेदप्रतियोगित्वस्य द्रव्यमात्र एव सत्वान्नातिव्याप्तिः । साध्यता. वच्छेदकसम्बन्धेन प्रतियोगिवैयधिकरण्यघटितकल्पे दोषाभावे इष्यताम्बा तदेव तत्रैव मूलतात्पर्य्यस्य वक्तव्यत्वादिति सार्वभौमैव्याख्यातम् तत्र वह्नित्वावच्छिन्ने प्रतियोगितावच्छेदकावच्छिन्नत्वप्रदर्शनेन तन्नियतप्रतियोगिताया अपि सत्त्वे सूचिते तस्या ब्याप्यवृत्तित्वलाभादव्याप्तेन वारणमिति दूषणं सूचितम्भवति अत्र सत्ता. घान् जातेरित्यादौ विशिष्टसत्तासाध्याभावमादायाव्याप्त्यादीनि दुषणान्तराण्यपिविशेषव्याप्तिव्याख्यानावसरे दीधितिकृता वक्ष्यमाणान्यवधेयानि । एवं शब्दाश्रयवान् तज्ज्ञानत्वादित्यत्र तद्वयक्त्यभावमादायाव्याप्ति रपि दोषोत्रबोध्यः। केचित्ववच्छेदकतायां प्रतियो. गितानिरूपितायां साध्यतावच्छेदकताघटकसम्बन्धावच्छिन्नत्वस्य वक्ष्यमाणतया घह्नित्वेनसाध्यतास्थले तयक्तित्वनिष्टावच्छदकतायात द्विरहव्याप्त्यप्रशक्यावच्छिन्नत्वनवह्नस्साध्यतालाभाय तथाविधोपन्यासः नचाव्याप्तितादवस्थ्योक्तिरसंगतेऽतिवाच्यन्तादवस्थ्यस्यावि. शेषिताव्याप्तिपदार्थान्वयस्यैव विवक्षितत्वानचैवमग्ने तदनभिधानान्युनतेतिवाच्यं तदाभधानस्याकिञ्चित्करत्वात् कथमन्यथावच्छेद "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 202