Book Title: Shravak Dharm Vidhi Prakaran
Author(s): Haribhadrasuri, Vinaysagar Mahopadhyay, Surendra Bothra
Publisher: Prakrit Bharti Academy
View full book text ________________
१५.
१६.
१७.
१८.
१९.
२०.
२१.
२२.
२३.
२४.
२५.
२६.
२७.
२८.
२९.
श्रावक धर्म विधि प्रकरण
तदनासेवनादेव
यत्संसारोऽपि
तत्त्वतः ।
तेन तस्यापि कर्तृत्वं कल्प्यमानं न दुष्यति ॥
शास्त्रवार्तासमुच्चय, २०३-२०५
परमैश्वर्ययुक्तत्वान्मतः आत्मैव चेश्वरः । स च कर्तेति निर्दोष: कर्तृवादो व्यवस्थितः ॥ वही, २०७
प्रकृतिं चापि सन्यायात्कर्मप्रकृतिमेव हि ॥ एवं प्रकृतिवादोऽपि विज्ञेयः सत्य एव हि । कपिलोक्तत्वतश्चैव दिव्यो हि स महामुनिः ॥
- शास्त्रवार्तासमुच्चय, २३२-२३७ त्वभिदधत्येवमेतदास्थानिवृत्तये ।
अन्ये
क्षणिकं सर्वमेवेति बुद्धेनोक्तं न तत्त्वतः ॥ विज्ञानमात्रमप्येवं बाह्यसंगनिवृत्तये ।
विनेयान् कांश्चिदाश्रित्य यद्वा तद्देशनाऽर्हतः ॥ वही, ४६४ - ४६५
अन्ये व्याख्यानयन्त्येवं समभावप्रसिद्धये ।
अद्वैत देशना शास्त्रे निर्दिष्टा न तु तत्त्वतः ॥ वही, ५५०
ज्ञानयोगादतो मुक्तिरिति सम्यग् व्यवस्थितम् ।
तन्त्रान्तरानुरोधेन गीतं चेत्थं न दोषकृत् ॥ शास्त्रवार्तासमुच्चय, ५७९
यं श्रुत्वा सर्वशास्त्रेषु प्रायस्तत्त्वविनिश्चयः ।
जायते द्वेषशमनः स्वर्गसिद्धिसुखावहः ॥ वही, २
योगदृष्टिसमुच्चय, ८७ एवं ८८ ।
शास्त्रवार्तासमुच्चय, २० ।
योगदृष्टिसमुच्चय, ८६ - १०१ ।
योगदृष्टिसमुच्चय, १०७-१०९।
चित्रा तु देशनैतेषां स्याद् विनेयानुगुण्यतः ।
यस्मादेते महात्मानो भवव्याधिभिषग्वराः ॥ योगदृष्टिसमुच्चय, १३४ तत्तन्नयापेक्षा तत्कालादिनियोगतः ।
यद्वा
ऋषिभ्यो देशना चित्रा तन्मूलैषाऽपि तत्त्वतः ॥ योगदृष्टिसमुच्चय, १३८ मग्गो मग्गो लोए भणति, सव्वे वि मग्गणारहिया ।
• सम्बोधप्रकरण, १/४ पूर्वार्ध
परमप्प मग्गणा जत्थ तम्मग्गो मुक्खमग्गुति ॥ वही, १/४ उत्तरार्ध
जय विसय कसायच्चागो मग्गो हविज्ज णो अण्णो । वही, १/५ पूर्वार्ध
६८
Loading... Page Navigation 1 ... 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134