________________
१५.
१६.
१७.
१८.
१९.
२०.
२१.
२२.
२३.
२४.
२५.
२६.
२७.
२८.
२९.
श्रावक धर्म विधि प्रकरण
तदनासेवनादेव
यत्संसारोऽपि
तत्त्वतः ।
तेन तस्यापि कर्तृत्वं कल्प्यमानं न दुष्यति ॥
शास्त्रवार्तासमुच्चय, २०३-२०५
परमैश्वर्ययुक्तत्वान्मतः आत्मैव चेश्वरः । स च कर्तेति निर्दोष: कर्तृवादो व्यवस्थितः ॥ वही, २०७
प्रकृतिं चापि सन्यायात्कर्मप्रकृतिमेव हि ॥ एवं प्रकृतिवादोऽपि विज्ञेयः सत्य एव हि । कपिलोक्तत्वतश्चैव दिव्यो हि स महामुनिः ॥
- शास्त्रवार्तासमुच्चय, २३२-२३७ त्वभिदधत्येवमेतदास्थानिवृत्तये ।
अन्ये
क्षणिकं सर्वमेवेति बुद्धेनोक्तं न तत्त्वतः ॥ विज्ञानमात्रमप्येवं बाह्यसंगनिवृत्तये ।
विनेयान् कांश्चिदाश्रित्य यद्वा तद्देशनाऽर्हतः ॥ वही, ४६४ - ४६५
अन्ये व्याख्यानयन्त्येवं समभावप्रसिद्धये ।
अद्वैत देशना शास्त्रे निर्दिष्टा न तु तत्त्वतः ॥ वही, ५५०
ज्ञानयोगादतो मुक्तिरिति सम्यग् व्यवस्थितम् ।
तन्त्रान्तरानुरोधेन गीतं चेत्थं न दोषकृत् ॥ शास्त्रवार्तासमुच्चय, ५७९
यं श्रुत्वा सर्वशास्त्रेषु प्रायस्तत्त्वविनिश्चयः ।
जायते द्वेषशमनः स्वर्गसिद्धिसुखावहः ॥ वही, २
योगदृष्टिसमुच्चय, ८७ एवं ८८ ।
शास्त्रवार्तासमुच्चय, २० ।
योगदृष्टिसमुच्चय, ८६ - १०१ ।
योगदृष्टिसमुच्चय, १०७-१०९।
चित्रा तु देशनैतेषां स्याद् विनेयानुगुण्यतः ।
यस्मादेते महात्मानो भवव्याधिभिषग्वराः ॥ योगदृष्टिसमुच्चय, १३४ तत्तन्नयापेक्षा तत्कालादिनियोगतः ।
यद्वा
ऋषिभ्यो देशना चित्रा तन्मूलैषाऽपि तत्त्वतः ॥ योगदृष्टिसमुच्चय, १३८ मग्गो मग्गो लोए भणति, सव्वे वि मग्गणारहिया ।
• सम्बोधप्रकरण, १/४ पूर्वार्ध
परमप्प मग्गणा जत्थ तम्मग्गो मुक्खमग्गुति ॥ वही, १/४ उत्तरार्ध
जय विसय कसायच्चागो मग्गो हविज्ज णो अण्णो । वही, १/५ पूर्वार्ध
६८