SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ १५. १६. १७. १८. १९. २०. २१. २२. २३. २४. २५. २६. २७. २८. २९. श्रावक धर्म विधि प्रकरण तदनासेवनादेव यत्संसारोऽपि तत्त्वतः । तेन तस्यापि कर्तृत्वं कल्प्यमानं न दुष्यति ॥ शास्त्रवार्तासमुच्चय, २०३-२०५ परमैश्वर्ययुक्तत्वान्मतः आत्मैव चेश्वरः । स च कर्तेति निर्दोष: कर्तृवादो व्यवस्थितः ॥ वही, २०७ प्रकृतिं चापि सन्यायात्कर्मप्रकृतिमेव हि ॥ एवं प्रकृतिवादोऽपि विज्ञेयः सत्य एव हि । कपिलोक्तत्वतश्चैव दिव्यो हि स महामुनिः ॥ - शास्त्रवार्तासमुच्चय, २३२-२३७ त्वभिदधत्येवमेतदास्थानिवृत्तये । अन्ये क्षणिकं सर्वमेवेति बुद्धेनोक्तं न तत्त्वतः ॥ विज्ञानमात्रमप्येवं बाह्यसंगनिवृत्तये । विनेयान् कांश्चिदाश्रित्य यद्वा तद्देशनाऽर्हतः ॥ वही, ४६४ - ४६५ अन्ये व्याख्यानयन्त्येवं समभावप्रसिद्धये । अद्वैत देशना शास्त्रे निर्दिष्टा न तु तत्त्वतः ॥ वही, ५५० ज्ञानयोगादतो मुक्तिरिति सम्यग् व्यवस्थितम् । तन्त्रान्तरानुरोधेन गीतं चेत्थं न दोषकृत् ॥ शास्त्रवार्तासमुच्चय, ५७९ यं श्रुत्वा सर्वशास्त्रेषु प्रायस्तत्त्वविनिश्चयः । जायते द्वेषशमनः स्वर्गसिद्धिसुखावहः ॥ वही, २ योगदृष्टिसमुच्चय, ८७ एवं ८८ । शास्त्रवार्तासमुच्चय, २० । योगदृष्टिसमुच्चय, ८६ - १०१ । योगदृष्टिसमुच्चय, १०७-१०९। चित्रा तु देशनैतेषां स्याद् विनेयानुगुण्यतः । यस्मादेते महात्मानो भवव्याधिभिषग्वराः ॥ योगदृष्टिसमुच्चय, १३४ तत्तन्नयापेक्षा तत्कालादिनियोगतः । यद्वा ऋषिभ्यो देशना चित्रा तन्मूलैषाऽपि तत्त्वतः ॥ योगदृष्टिसमुच्चय, १३८ मग्गो मग्गो लोए भणति, सव्वे वि मग्गणारहिया । • सम्बोधप्रकरण, १/४ पूर्वार्ध परमप्प मग्गणा जत्थ तम्मग्गो मुक्खमग्गुति ॥ वही, १/४ उत्तरार्ध जय विसय कसायच्चागो मग्गो हविज्ज णो अण्णो । वही, १/५ पूर्वार्ध ६८
SR No.022216
Book TitleShravak Dharm Vidhi Prakaran
Original Sutra AuthorHaribhadrasuri
AuthorVinaysagar Mahopadhyay, Surendra Bothra
PublisherPrakrit Bharti Academy
Publication Year2001
Total Pages134
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy