________________
(श्रावक धर्म विधि प्रकरण
भूमिकागत टिप्पणियाँ
१.
m
;
५.
;
आवश्यक टीका की अन्तिम प्रशस्ति में उन्होंने लिखा है - “समाप्ता चेयं शिष्यहिता नाम आवश्यकटीका। कृति: सिताम्बराचार्यजिनभटनिगदानुसारिणो विद्याधरकुलतिलकाचार्यजिनदत्तशिष्यस्य धर्मतो याकिनीमहत्तरासूनोरल्पमतेराचार्य हरिभद्रस्य। जाइणिमयहरिआए रइया एएउ धम्मपुत्तेण। हरिभद्दायरिएणं भवविरहं इच्छमाणेण ॥
- उपदेशपद की अन्तिम प्रशस्ति चिरं जीवउ भवविरहसूरि त्ति। कहावली, पत्र ३०१अ समदर्शी आचार्य हरिभद्र, पं० सुखलालजी, पृ० ४० । षड्दर्शनसमुच्चय, सम्पादक डॉ. महेन्द्रकुमार, प्रस्तावना, पृ० १४ । षड्दर्शनसमुच्चय, सम्पादक डॉ. महेन्द्रकुमार, प्रस्तावना, पृ० १९ । समदर्शी आचार्य हरिभद्र, पृ० ४३ । समदर्शी आचार्य हरिभद्र, पृ० ४७ । षड्दर्शनसमुच्चय : सम्पादक डॉ. महेन्द्रकुमार, प्रस्तावना, पृ० १९ । वही, पृ० १९ । कर्मणो भौतिकत्वेन यद्वैतदपि साम्प्रतम् । आत्मनो व्यतिरिक्तं तत् चित्रभावं यतो मतम् ॥ शक्तिरूपं तदन्ये तु सूरयः सम्प्रचक्षते । अन्ये तु वासनारूपं विचित्रफलदं मतम्॥
- शास्त्रवार्तासमुच्चय, ९५-९६ समदर्शी आचार्य हरिभद्र, पृ० ५३-५४ । वही, पृ० ५५ । ततश्चेश्वरकर्तृत्ववादोऽयं युज्यते परम् । सम्यग्न्यायाविरोधेन यथाऽऽहुः शुद्धबुद्धतः ॥ ईश्वरः परमात्मैव तदुक्तव्रतसेवनात् । यतो मुक्तिस्ततस्तस्याः कर्ता स्याद्गुणभावतः ॥
.
११.
१२. १३.
६७