Book Title: Shraman Pratikraman
Author(s): Tulsi Acharya, Mahapragna Acharya
Publisher: Jain Vishva Bharati

View full book text
Previous | Next

Page 35
________________ श्रमण प्रतिक्रमण खेल-सिंघाण-जल्ल-पारिद्वावणियासमिईए। पडिक्कमामि छहिं जीवनिकाएहिं-पुढविकाएणं आउकाएणं तेउकाएणं वाउकाएणं वणस्सइकाएणं तसकाएणं । पडिक्कमामि छहिं लेसाहिं - किण्हलेसाए नीललेसाए काउलेसाए तेउलेसाए पम्हलेसाए सुक्कलेसाए। सत्तहिं भयट्ठाणेहिं । अट्ठहिं मयट्ठाणेहिं । नवहिं बंभचेरगुत्तीहिं। दसविहे समणधम्मे। एगारसहिं उवासगपडिमाहि । बारसहिं भिक्खुपडिमाहिं । तेरसहि किरियाट्ठाणेहिं । चउद्दसहिं भूयगामेहिं । पन्न रसहिं परमाहम्मिएहिं । सोलसहि गाहासोलएहि । सत्तरसविहे असंजमे । अट्ठारसविहे अबंभे । एगूणवीसाए नायज्झयणेहिं । वीसाए असमाहिट्ठारणेहिं । एगवीसाए सबलेहिं । बावीसाए परीसहेहिं । तेवीसाए सुयगडज्झयणेहिं। चउवीसाए देवेहिं । पंचवीसाए भावणाहिं । छव्वीसाए दसाकप्प-ववहाराणं उद्देसणकालेहिं । सत्तावीसाए अणगारगुणेहिं । अट्ठावीसतिविहे आयारपकप्पे एगुणतीसाए पावसुयपसंगेहिं । तीसाए मोहणीयट्ठाणेहिं ऐगतीसाए सिद्धाइगुणेहिं । बत्तीसाए जोगसंगहेहिं । तेत्तीसाए आसायणाहि-अरहताणं आसायणाए सिद्धाणं आसायणाए आयरियाणं आसायणाए उवज्झायाणं आसायणाए साहूणं आसायणाए साहणीणं आसायणाए सावयाणं आसायणाए सवियाणं आसायणाए देवाणं आसायणाए देवीणं आसायणाए इहलोगस्स आसायणाए परलोगस्स आसायणाए केवलिपण्णत्तस्स धम्मस्स आसायणाए सदेवमणुयासुरस्स लोगस्स आसायणाए सव्वपाणभूयजीवसत्ताणं आसायणाए कालस्स आसायणाए सुयस्स आसायणाए सुयदेवयाए आसायणाए वायणायरियस्स आसायणाए जं वाइद्धं वच्चामेलियं हीणक्खरं अच्चक्खरं पयहीणं विणयहीणं घोसहीणं जोगहीणं सुट्ठन्दिनं दुट्ठपडिच्छियं अकाले कओ सज्झाओ काले न कओ सज्झाओ असज्झाइए सज्झाइयं सज्झाइए न सज्झाइयं, तस्स मिच्छामि दुक्कडं । संस्कृत छाया शब्दार्थ प्रतिक्रामामि प्रतिक्रमण करता हूं। एकविधे एक प्रकार के असंयमे असंयम में । १. 'इस विषय में मैंने कोई अतिचार किया हो तो उससे सम्बंधित मेरा दुष्कृत निष्फल हो'- यह सर्वत्र गम्य है। Jain Educationa International For Personal and Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80