________________
श्रमण प्रतिक्रमण
शब्दार्थ
खाद्य
स्वाद्यं
संस्कृत छाया सूरे
सूर्य के उद्गते
उग जाने पर अभक्तार्थ
उपवास का प्रत्याख्यामि
प्रत्याख्यान करता हूं चतुर्विधमपि
चतुर्विध आहारं
आहार का अशनं
अशन पानं
पान खाद्य (और)
स्वाद्य का अन्यत्र
छोड़कर अनाभोगात्
अज्ञान और सहसाकारात्
आकस्मिकता को परिष्ठापनिकाकारात्
अतिरिक्त आहार आ जाने पर
परिष्ठापन की स्थिति में महत्तराकारात्
आचार्य के द्वारा आज्ञा देने पर सर्वसमाधिप्रत्ययाकारात्
सर्वसमाधिहेतुक व्युत्सृजामि ।
व्युत्सर्ग करता हूं। ३. सक्कत्थुई
नमोत्थु णं अरहताणं भगवंताणं आइगराणं तित्थयराणं सहसंबुद्धाणं पुरिसोत्तमाणं पुरिससीहाणं पुरिसवरपुंडरीयाणं पुरिसवरगंधहत्थीणं लोगुत्तमाणं लोगनाहाणं लोगहियाणं लोगपईवाणं लोगपज्जोयगराणं, अभयदयाणं चक्खुदयाणं मग्गदयाणं सरणदयाणं जीवदयाणं बोहिदयाणं धम्मदयाणं धम्मदेसयाणं धम्मनायगाणं धम्मसारहोणं धम्मवरचाउरंतचक्कवट्टीणं दीवो ताणं सरण-गई-पइट्ठा अप्पडिहयवरनाणदंसणधराणं विअट्टछउमाणं जिणाणं जावयाणं तिण्णाणं तारयाणं बुद्धाणं बोहयाणं मुत्ताणं मोयगाणं सवण्णूणं सव्वदरिसीणं सिवमयलमरुयमणंतमक्खयमव्वाबाहमपुणरावित्तयं सिद्धिगइनामधेयं ठाणं संपत्ताणं नमो जिणाणं जियभयाणं । संस्कृत छाया
शब्दार्थ नमोऽस्तु
नमस्कार हो अर्हद्भ्यः
अर्हत्
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org