________________
५८
भगवद्भ्यः आदिकरेभ्यः
तीर्थ करेभ्यः
स्वयंसम्बुद्धेभ्यः पुरुषोत्तमेभ्यः
पुरुषसिंहेभ्यः
पुरुषवरपुंडरीकेभ्यः पुरुषवरगंधहस्तिभ्यः
लोकोत्तमेभ्यः
लोकनाथेभ्यः
लोकहितेभ्यः
लोकप्रदीपेभ्यः
लोकप्रद्योतकरेभ्यः
अभयदयेभ्यः
चक्षुर्दयेभ्यः
मार्गदयेभ्यः
शरणदयेभ्यः
जीवदयेभ्यः
बोधिदयेभ्यः
धर्मदयेभ्यः
धर्म देशकेभ्यः
धर्म नायकेभ्यः
धर्मसारथिभ्यः
धर्म - वर चातुरंत चक्रवर्तिभ्यः
दीपः
त्राणं
शरण-गति प्रतिष्ठा
अप्रतिहत-वर - ज्ञानदर्शनधरेभ्यः
विवृतछद्द्मभ्यः
जिनेभ्यः
जापकेभ्यः
तीर्णेभ्यः
तारकेभ्यः
बुद्धेभ्यः बोधकेभ्यः
Jain Educationa International
भगवान्
धर्म के आदिकर्ता तीर्थंकर
स्वयं सम्बुद्ध
पुरुषोत्तम
पुरुषसिंह
पुरुषों में प्रवर पुंडरीक
पुरुषों में प्रवर गंधहस्ती
लोकोत्तम
लोकनाथ
श्रमण प्रतिक्रमण
लोकहितकारी
लोकप्रदीप
लोक में उद्योत करने वाले
अभयदाता
चक्षुदाता
मार्गदाता
शरणदाता
जीवनदाता
बोधदाता
धर्मदाता
धर्मोपदेष्टा
धर्म नायक
धर्म सारथि
धर्म के प्रवर चतुर्दिक व्यापी चक्रवर्ती जो दीप हैं
त्राण हैं
शरण, गति और प्रतिष्ठा है
अबाधित प्रवरज्ञान - दर्शन के धारक
आवरण-रहित
जयी या ज्ञाता
जिताने वाले या ज्ञापक
तीर्ण
तारक
बुद्ध Parfararar
For Personal and Private Use Only
www.jainelibrary.org