Book Title: Shastra Sandeshmala Part 22
Author(s): Vinayrakshitvijay
Publisher: Shastra Sandesh Mala
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
चामीकरं शातकौम्भं गाङ्गेयं भर्म हाटकम् । कार्त्तस्वरं जातरूपं, कलधौतं च कर्बुरम् तपनीयं च कल्याणं, रुक्मं जाम्बूनदं वसु । अष्टापदं भूरिचन्द्रो, महारजतभूत्तमे दुर्वर्णं रजतं रूप्यं, तारं खर्जूरमित्यपि । रत्नं वसु मणिस्तस्य भेदा मरकतादयः वैडूर्यवज्रमाणिक्य-नीलमौक्तिकविद्रुमाः । द्रव्यं स्वं द्रविणं वित्तं द्युम्नं रा विभवो धनम् अर्थो लक्ष्मीः स्वापतेयं रिक्थमृद्धं तथा वसु । भूतिर्विभूतिरैश्वर्य-मणिमादिकमष्टधा
"
2
www.kobatirth.org
"
३५२
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only
॥ १७६ ॥
॥ १७७ ॥
॥ १७८ ॥
अणिमा महिमा चैव, गरिमा लघिमा तथा । प्राप्तिः प्राकाम्यमीशित्वं, वशित्वं चाष्टसिद्धयः महापद्मस्तथा पद्मः, शङ्खो मकरकच्छपौ । मुकुन्दकुन्दनीलाश्च, चर्चाश्च निधयो नव
॥ इति श्रीधरावर्गः ॥
अस्यां श्रीनामामालायां, हर्षकीर्तिकवेः कृतौ । देवव्योमधरावर्षैः काण्डोऽयं प्रथमोऽजनि
इति श्रीमन्नागपुरीयतपागच्छाधिराज श्रीहर्षकीर्तिसूरि विरचितायां शारदीयाभिधायां लघुनाममालायां प्रथमः काण्डः समाप्तः ॥ मनुष्यो मानवो मर्त्यो, मनुजो मानुषो नरः । ना विट् पञ्चजनो भूस्पृक्, पुरुषः पूरुषः पुमान् स्त्री नारी वनिता योषा, ललना महिलाऽबला । कामिनी भामिनी रामा, रमणी च नितम्बिनी
॥ १७९
॥ १८० ॥
॥ १८१ ॥
॥ १८२ ॥
11 3 11
॥ १८३ ॥
॥ १८४ ॥

Page Navigation
1 ... 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428