Book Title: Shastra Sandeshmala Part 22
Author(s): Vinayrakshitvijay
Publisher: Shastra Sandesh Mala

View full book text
Previous | Next

Page 365
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ २२१ ॥ ॥ २२२ ॥ ॥ २२३ ॥ ॥ २२४ ॥ ॥ २२५ ॥ ॥ २२६॥ शिरोधिः कन्धरा ग्रीवा, धमनिश्च शिरोधरा । उरो हृद् हृदयं वक्षः, स्तनान्तरभुजान्तरे स्तनौ कुचावुरोजौ च, वक्षोजौ च पयोधरौ । उदरं जठरं तुण्डं, पिचण्डं कुक्षिरेव च त्रिवलिस्तूदरे रेखा, नाभिः स्यात् तुन्दकूपिका । अङ्कस्तु क्रोड उत्संगः, पृष्ठं वंशस्त्रिकं तथा मध्योऽवलग्नं विलग्नं, मध्यमो लङ्क एव च । काञ्चीपदं कटिः श्रोणिः, कटीरं च ककुद्मती अधो नितम्ब आरोहः, स्त्रीकट्या जघनं पुरः । उपस्थं च भगो योनिः, स्त्रीचिन्हं स्मरमन्दिरम् पुंश्चिन्हं मेहनं मे, शिश्नं शेफ इति स्मृतम् । अपानं तु गुदं पायुः, ऊरु: सक्थि समे उभे जानूरुपर्वा ऽष्ठीवत्, प्रतिजङ्घा तु पिण्डिका । पादः पदोंहिश्चरणः, चलनः क्रमणः क्रमः मण्डनं स्यादलङ्कारो, भूषणाभरणे अपि । शीर्षाभरणं शीर्षण्यश्चूडामणिः शिरोमणिः मौलि: किरीटं कोटीर-मुष्णीषं मुकुटं तथा। आपीडशेखरोत्तंसा-वतंसाः शिरसः स्रजि ललामकं ललाटस्थं, कर्णपुरं तु कर्मगम्। तिलकं तमालपत्रं, चित्रं पुण्डं विशेषकम् पत्रलेखा पत्रलता, पत्रभङ्गी ललाटिका । ताडङ्कस्तु ताडपत्रं, कुण्डलं कर्णवेष्टनम् नासानामग्रतः पुष्पमाभरणं च मौक्तिकम् । अञ्जनं कज्जलं चैव, ताम्बूलं मुखरञ्जनम् ॥ २२७॥ ।। २२८॥ ।। २२९ ॥ ।। २३० ॥ ॥ २३१ ॥ || २३२ ॥ 345 For Private And Personal Use Only

Loading...

Page Navigation
1 ... 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428