Book Title: Shastra Sandeshmala Part 22
Author(s): Vinayrakshitvijay
Publisher: Shastra Sandesh Mala

View full book text
Previous | Next

Page 386
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org भृङ्गी धूर्तवधूः प्रोक्ता, मातुलानी च मातुली । मैत्र्या मैत्री सुमित्रा च कृतरागानुरागिणी हरीतक्यभया पथ्या, चम्पको हेमपुष्पकः । वीणावारणवाजिसिंहहरिणानङ्गप्रवालाचलाश्चन्द्रश्चातकचञ्चरीकजलमुक्वापासिवज्रादयः । हंसः कोकिलकेकिकीरगरुडस्वर्णाऽनिलार्कास्तमो, गुञ्जा श्रीफलपद्मदीपघटिका : सारङ्गशब्दा इमे श्रीसिंहे च कपौ शुके हरिहरे चामीकरे भार्गवे, चन्द्रे भेकविराजवाजिवहने वंशे यमे पारदे । नागे वर्णसमीरणेऽपि दहने स्कन्दे च संक्रन्दने, मार्तण्डेऽशनिपत्रगेश्वरदिने खड्गे हरिः कीर्तितः अर्कमर्कटमण्डुक - विष्णुवासववायवः । तुरङ्गः सिंहशीतांशु - यमाश्च हरयो दश दिग्दृष्टिदीधितिस्वर्ग-वर्जवाग्बाणवारिषु । भूमौ पशौ च गोशब्दो, विद्वद्भिर्दशधा मतः ब्रह्मक्षत्रियविट्शूद्र-संकीर्णाख्यैर्मनोरमैः वर्गैस्तृतीयकाण्डोऽयं, पूरितो हर्षकीर्तिना Acharya Shri Kailassagarsuri Gyanmandir 366 For Private And Personal Use Only ॥ ४६८ ॥ ।। ४६९ ।। ॥ ४७० ॥ ॥ ४७१ ॥ ॥ ४७२ ॥ ॥ इति श्रीमन्नागपुरीयतपागच्छे श्रीचन्द्रकीर्तिसूरिशिष्य श्रीहर्षकीर्तिसूरिविरचितायां शारदीयाभिधायां लघुनाममालायां तृतीयः काण्डः समाप्तः ॥ || ४७३ ॥

Loading...

Page Navigation
1 ... 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428