Book Title: Shastra Sandeshmala Part 22
Author(s): Vinayrakshitvijay
Publisher: Shastra Sandesh Mala
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
सेरौ मादू भवेदेरी बहुत्वे भि दपां ततः । वसां रसे पुनश्चः कुर्दिशाम् षोडः पदं द्विकम् नाम्नो नो लोपशधौ संयोगान्तस्यैककं पदम् । स्कोराद्योश्च स्रोर्विसर्गः सस्तावणश्च द्वयक्षरम् ओडीतिः हि पदान्ते च तु रो रात्रिषु दोषामथ च धातोश्च । झस एव च नशे हो ढो दादेर्घो नहो ध इत्यपि च भवेच्छशषराजादेः षः षढोः कस्स एव च । सस्तोनपि दिपि स्याच्च सिपि वा दः स इत्यपि खसे चपा झसानां स्यात् त्रिपदं च झबे जबाः । वावसाने इदं सूत्रं द्विपदं चतुरक्षरम्
Acharya Shri Kailassagarsuri Gyanmandir
आदिजबानां झभान्तस्य झभाः स्ध्वोश्च चतुः पदम् । तथोर्धोऽधोऽव्ययाद्विभक्तेर्लुग्वाऽस्मिन् पदत्रयम् एकपदं समासप्रत्यययोः स्यादलुक्क्वचित् । भवेदयाऽव्ययीभावादतोमनत एव तत्
पञ्चाक्षरं च वा टाड्योर्द्विपदं स नपुंसकम् । एकत्वे द्विगु द्वन्द्वौ च सूत्राणि युष्मदस्मदी षट्सप्ततिश्च वर्तन्ते लिङ्गार्थे प्रथमा मता । आमन्त्रणे ततः सिधि-द्विपदं भो भगो अघोस् शेषाः कार्ये इतीदं यद् अष्टाविंशतिरक्षरम् । विना सहेति सूत्रं यत् तच्च सप्तदशाक्षरम् कर्तृकारणयोरक्ता-दौ कृति षष्ठी चतुःपदं सूत्रम् । अन्योक्ते प्रथमा स्युः कारकसूत्राणि चाऽष्टौ हि अपत्येऽण् अत इञनृषेर्ण्यायनणित्यदः । अष्टादशाक्षरं सूत्रं लुग्बहुत्वे क्वचित्ततः
३८१
For Private And Personal Use Only
॥ ३६ ॥
॥ ३७ ॥
॥ ३८ ॥
॥ ३९ ॥
॥ ४० ॥
॥ ४१ ॥
॥ ४२ ॥
॥ ४३ ॥
॥ ४४ ॥
॥ ४५ ॥
॥ ४६ ॥
॥ ४७ ॥

Page Navigation
1 ... 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428