Book Title: Shastra Sandeshmala Part 22
Author(s): Vinayrakshitvijay
Publisher: Shastra Sandesh Mala

View full book text
Previous | Next

Page 389
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ २४॥ ॥ २५ ॥ ॥ २६ ॥ ॥ २७॥ ॥ २८॥ ॥ २९ ॥ चतुःपदं त्रु!णोऽन्तेऽवकुप्वन्तरेऽपि च । क्विलात्षः सः कृतस्येतत् सप्ताक्षरं चतुःपदम् स्यात् प्रादेश्च तथा तौ सुनमां नपुंसकात् स्यमोः । लुगधातोम् च श्त्वन्यादेरीमौ स्याद् द्विपदं त्विदम् जस्शसोः शिनुमयमो द्विपदं नामिनः स्वरे।। स्यादच्चास्थ्नां शसादौ च चतुःपदं वसोर्व उम श्वादेरातो धातोर्लोपस्त्रिपदमेव च पथां टेः। हीतोत्पञ्चसु थो नुट् आ सौ दिव औ भवेदु रसे चतुराम् शौ चौरो वामशसि पुनरै सख्युरेव सेर्डाऽधेः । चोशनसां तदनु य्वो आंतोरियुवौ स्वरेऽष्टवर्णं च स्यात् स्त्रीभ्रुवोरथ य्वौ वा नुधातोस्त्यधिकं शतम् । विभक्तिसत्कसूत्राणि स्वरूपं युष्मदस्मदोः प्राक् युष्मदस्मदोः षष्ठीचतुर्थ्यादि न सत्तकम्। एकविशाक्षरं त्वा मा मा नादौ चादिभिश्च वै त्वन्मदेकत्वे युवावौ द्विवचने पदं द्विकम् । तत आमौ च त्वमहं सिना यूयं वयं जसा तुभ्यं मह्यं डया तव-मम डसा डसिभ्यसोः । श्तुर्यस् श्भ्यमथ सामाकम् भवेदाम्स्भौ द्विकं पदम् ए टाड्योः सखिपत्योरीक् ङे अक् उद्यक्षरं त्विदम्। त्रिचतुरोः स्त्रियां तिसृ-चतसृवच्च काप्यतः इस्वो वाऽन्यार्थ एकपदं गोर्नपुंसकस्य च । त्यदादेष्टेरः स्यादौ च दस्य म:सौ स एव तः भवेदिदमोऽयं पुंसि चेयं स्त्रियां स्त एव हि । अन यैसोस्तथा भिस् भिस् अदस: पदमेककम् ॥ ३० ॥ ॥ ३१ ॥ ॥ ३२ ॥ ॥ ३३ ॥ ॥ ३४॥ ॥ ३५ ॥ 3८० For Private And Personal Use Only

Loading...

Page Navigation
1 ... 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428