Book Title: Shastra Sandeshmala Part 22
Author(s): Vinayrakshitvijay
Publisher: Shastra Sandesh Mala

View full book text
Previous | Next

Page 406
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भ्रष्टकष्टशकुनज्ञजना इति, भ्रान्तिहारिण ऋतं निगृणन्त्यरम् । भ्रा:प्रताप ! सविषाददुरावं, भ्राग् रथाङ्गयुगलं विपदे भवेत्॥ ८७ ॥ भ्लासते नरपतेऽतिमनोहरं, भ्लासथूद्धतरथाङ्गयुगं तव । भ्लासमानतनुकं हृदयावनं, भ्लागभस्तिकृतहृत्प्रमदोदयम् ॥ ८८ ॥ भ्वानाथसेवाविधिसावधान !, भ्वीशोल्लसत्सारसयुग्मदर्शः । भ्वानन्ददायी भवतीष्टसौख्य-भ्वैश्वर्यभोक्तः ! पथि गच्छतो नुः ।। ८९ ।। म्यावणिनीलाभविधायकं भवेन्म्यायुक्तवामं यदि सारसद्वयम् । म्याऽर्हारिराजीहर ! भूप ! सारवं, म्या-ऽश्वेभमुख्याधिपते ! महौजः || ९० ॥ प्रस्तुत्यकीर्ते ! नृप ! सारसद्वयं, प्रेणायुतैकं सुकृतारवं वरम् । प्रक्षेण हीनं किल पार्श्वयामले, सभ्रष्ट ! वक्त्युत्तमकन्यकापनम् ९१ म्लानाङ्गभासां मनुजाधिनाथ !, म्लानिं गता वक्ररमा रिपूणाम् । म्लेयादथाशेषविपच्चयश्चाऽम्लानेति ते वक्ति सरोजयुग्मम् ॥ ९२ ॥ म्वापतेऽध्वनि विशां हि गच्छतां, म्वस्थितस्य खलु वामनिस्वनः । म्वाय टिट्टिभपतत्रिणोऽगसे, म्वा-ऽऽमयादिरहितेश्वरश्रियः ।। ९३ ।। य्यालीकृतस्तोत्रपवित्रचेतोऽय्योर्वीपते ! वै टिटिटीति दीप्तम् । य्याक्षेट टिटीति प्रवरं च शान्तं, य्योऽस्याऽऽरवद्वन्द्वमुदाहरन्तिी। ९४ ॥ याधिनाथविधिपूजनकी, याऽयुतोत्तमतनुर्विबुधाली। यिव्रजप्रथितमुद् वदतीति, यूप्रभ ! क्षितिप! टिट्टिभवर्णम् ॥ ९५ ॥ यवस्थितिस्थिरमनः ! शृणु वर्णान्, य्वाकृतप्रमद ! मोररवस्य। य्वप्रधान ! निनदे प्रथमेऽरिय्वप्रकृद् ! द्रविणलाभ ऋधक् स्यात् ।। ९६ ॥ 360 For Private And Personal Use Only

Loading...

Page Navigation
1 ... 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428