Book Title: Shastra Sandeshmala Part 22
Author(s): Vinayrakshitvijay
Publisher: Shastra Sandesh Mala

View full book text
Previous | Next

Page 409
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ॥ तृतीयः परिच्छेदः ॥ परिच्छेदे तृतीयेऽथ यत्यादिजनवर्णनम् । क्रियते बुधलोकानां कुतुकानन्दहेतवे स्नेहो गेहे च गेहिन्यमितधनचये नास्ति येषां कदापि, स्नेहिनुर्वीश! शश्वद्रुचिरचरितसत्पालनप्रह्णचित्ता: स्निह्यन्तस्ते तपस्सु प्रवरमुनिजनाः साधयन्तीष्टमार्ग, स्नानश्वेताङ्गदीप्ते नृपजनजनितानन्दमन्दा अमन्दाः स्पन्दं कुर्वन्त्य उर्व्यां प्रचुरवरनरोदारसारप्रबोधं, स्पष्टं यच्छन्त्य इष्टं रविरुचय इवाम्भोजवृन्दप्रबोधम् । स्पर्शेनाऽऽनन्ददायिच्छ्रमणजनघटा भान्ति दुर्भ्रान्तिमुक्ताः, स्पष्टा दुष्टेष्टचित्तप्रमदविधिपरज्ञानलक्ष्मीशरीराः स्फूर्जत्तेजस्विभास्वन्नविरतमतनुश्रेयसां दायकास्ते, स्फूर्त्तानन्दाः प्रमोदं विदधतु भवतां साधुलोकाः सुलोकाः । स्फूर्जन्ति प्राज्ञवर्ण्या: प्रगुणगुणगणा भूतले भूप ! येषां, स्फूर्त्या चारित्रलक्ष्म्याः प्रविदितयशसः सेवनीया जनानाम्॥ १२० ॥ स्मरन्त इन्दन्त इमे मुनीन्द्राः, स्मार्यां शुभां पञ्चनमस्कृति ते । स्मयन्त ईशानसुतारमुख्यान्, स्मेराब्जचक्षुः स्वगुणैर्जयन्ति ॥ १२१ ॥ स्यमीक दातार इव ध्वनन्तः, स्यदेन वादावसरे प्रबुद्धाः । स्यान्तार्थसार्थास्तव भान्त्यनेके, स्यमन्त उद्दामसुतर्कशास्त्रम्॥ १२२ ॥ स्त्यायन्तोऽस्ति च नास्तिवस्त्विदमिति प्रत्यक्षमानादिषट् स्त्यानोद्दामलसत्प्रमाणकथनप्राः प्रबुद्धा अमी । स्त्यातारो विविधप्रधर्मसुविधेर्धात्रीधवौघाग्रणीः, स्त्यायन्ति प्रमदोदयादतनुसत्तर्कप्रयुक्तीर्हठात् Acharya Shri Kailassagarsuri Gyanmandir ४०० For Private And Personal Use Only ॥ ११७ ॥ ॥ ११८ ॥ ॥ १२३ ॥ स्रष्टेव सृष्टिं विदधाति दिव्यां, स्राक् शास्त्रराजीं मतिमत्समूहः । स्रक्शोभमानाङ्गरुचिर्वचस्वी, स्रस्ताऽतनुस्वीयदुरन्तदुःखः ॥ १२४ ॥ ॥ ११९ ॥

Loading...

Page Navigation
1 ... 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428