Book Title: Shastra Sandeshmala Part 22
Author(s): Vinayrakshitvijay
Publisher: Shastra Sandesh Mala

View full book text
Previous | Next

Page 405
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org. Acharya Shri Kailassagarsuri Gyanmandir ॥ ७८ ॥ फ्यालीद्धतुल्यरमणीयगभीरतानः, फ्याऽतङ्कदोषरहित ! क्षितिप ! त्वदीयः फाकर्णनाद् यस्य भवन्ति सिद्धयः, फाऽऽरिष्टकोटिः स्फुटवेकटोऽकटुः। फादातरुर्वीश्वर ! सत्सितच्छदः, फाऽमुद् भृशं भाति सकः सनत् तव ॥ ७९ ॥ फुमिव हन्त्वरिवृन्दममङ्गलं, फुविशदद्युतिरेष मरालराट् । फुकलहंसकुलस्य विभूषकः, फुकलभाजितचन्द्र ! महीपते !॥ ८० फ्वुपम ! भूप! विभात्यतिभासुरः, फ्ववनकृत् तव दिव्यसितच्छदः । फ्ववसितौ सुविचक्षण ! सक्षणः, फ्वितरराडभिधानसुखप्रदः।। ८१ ॥ ब्ययुक्त ! वक्ति क्षितिपाऽसकौ बको, ब्यदीधिते ! वामपदास्थितः सन् । ब्यलार्थपत्नीविषयाप्तिमीप्सितां, ब्यनुत्तमः पापविपाकनाशकृत् ! ॥ ८२ ॥ ब्र-षोडशार्चि:स्तवनीय! सन्मते!, ब्रयुक्! चतस्रः ककुभो विलोकयन् । ब्रभा ! बकस्त्रस्त ऋधग् ब्रवीत्यरं, ब्रचोरभीति नृपते ! सुखच्छिदम् ब्लतुल्यतेजो ! वसुधां च पान्थकं, ब्लयुग् बकः पश्यति यः पुनः पुनः । ब्लकोपटोप ! क्षितिपाल ! विघ्नकान्, ब्लरूप ! सर्वानुपहन्ति स क्षणात् || ८४ ॥ ब्वबुद्धिजिद्धी: ! स्ववपुर्निरूपयन्, ब्वभक्त ! सम्यग् महिलाप्तये भवेत् । ब्वमानकोर्वीश! बको विसंशयो, ब्वया प्रदत्तेन्दिरवित्तसद्यशः ॥ ८५ ॥ भ्यक्षित् ! समृद्धयै वरकोकयुग्मं, भ्यस् शस्त्रधारिन् ! रख-वीक्षणाभ्याम् । भ्यानुज्ञ! विज्ञेश ! सिमास्पदेषु, भ्युद्ध मुदद्धं वदतीति विद्वान् ॥ ८६ ॥ 365 For Private And Personal Use Only

Loading...

Page Navigation
1 ... 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428