Book Title: Shastra Sandeshmala Part 22
Author(s): Vinayrakshitvijay
Publisher: Shastra Sandesh Mala

View full book text
Previous | Next

Page 394
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ ८४॥ ॥ ८५ ॥ ॥८६॥ ॥ ८७॥ ॥८८ ॥ ।। ८९ ॥ कुहोश्चुः स्याज्झपानां ज-वचपा एककं च रः। हुस्वो यः सेऽक्षरे द्वे च भृजां लुकि निजां गुणः यडिचाऽऽतो जमजपा नुक रीगृदुपधस्य च । अङिलघौ हुस्व उप धाया अस्य चतुःपदम् लघो दीर्घो न रितः स्याद् आभ्वोर्णादौ पदवयम् । नगशां च लोपः पचां कित्ये चाऽस्य पदानि षट् दां हो इस्से च जोधि-शाधिः स्याद् द्वयक्षरं गुणः । नूपः शीङ उपधाया लघो निटि से ततः सिस्योः विडत्यद्व्युसि नो लोपो नमो गमां स्वरे। आतोऽनपि यतो जे-र्योरस्मिंश्च पदद्वयम् असादेवादिः सन्ध्यक्ष-राणामिदं षडक्षरम् । आदे: ष्ण: स्तः इदं सूत्रं त्रिपदं चतुरक्षरम् विदो नवानां त्यादीनां णादि चैकादशाक्षरम् । ब्रुव आहश्च पञ्चानां तथेस्मिंश्च पदद्वयम् अवादावीप पितितित्स्मि द्वा यङ्लुकि युगै गमाम्- । छश्च दृशादेः पश्यादि-जिनोर्जा पदद्वयम् । प्वादेर्हस्वो मुचादेर्मुम् खितिपदस्य चेदितः । शमां दी? जमस्य क्त्वि-ति झसे त्रिपदं त्विदम् लोपस्त्वनुदात्ततनाम् ऋत इर् पोरुरेव च । सिसतासीस्यपामिट चाऽ-स्मिंश्च सूत्रे पदद्वयम् रुदादेश्चतुर्णां ह्रसा-देः कृतो हनृतः स्यपः । उदितो वोदितश्चैकं पदं क्तिरेकवर्णकम् नैकस्वरादनुदात्ताद् वुः से पदं द्विकं कितः । आदीदितो हबत्योश्च कादेर्णादेः पदं द्विकम् ॥ ९० ॥ ।। ९१ ॥ ॥ ९२ ॥ ।। ९३ ॥ ।। ९४ ॥ ॥ ९५ ॥ ૩૮૫ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428