Book Title: Shastra Sandeshmala Part 22
Author(s): Vinayrakshitvijay
Publisher: Shastra Sandesh Mala

View full book text
Previous | Next

Page 395
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ।। ९६ ॥ ॥ २७॥ ॥ ९८॥ ।। ९९ ॥ ॥१००॥ ॥ १०१॥ कासादिप्रत्ययादाम् कस्-भूपरोऽस्य पदत्रयम् । पदं द्विकं भुवो वुक् स्याद् ईटो ग्रहां द्विकं पदम् नामिनोऽचतुण्ाँ धो ढ आख्यातस्य भवन्ति च । सम्पूर्णानि च सूत्राणि ह्यष्टसप्ततिसंहितम् कृत्कर्तरि तृवुणौच नाम्युपधात् क एव च । पचिनन्दिग्रहादेर-युणिन्येकादशाक्षरम् दृशादे: शो ज्वलादेण: कार्येऽणस्य पदद्वयम् । आतो डो नाम्नि चाटव-थेख:ख्येजां खशेव वै ख्युट करणे भजां विण् च द्वे सूत्रे द्विपदे अमू । आतो मनिप्क्वनिप् वनि-प: क्विप् दृशस्तो दृशेः टक्सकौ चोपमाने का-र्येऽस्मिन् पञ्च पदानि च । आ सर्वादेः किमिदम: कीश् सूत्रं द्विपदं ह्यदः अदसोऽमू णिनिश्वैक-पदमतीत एव च । क्विब्वनिब्डाः पदं चैकं तथा क्तक्तवतू भवेत् क्वसुक्वानौ णवेवच्च सप्ताक्षरं पदं द्विकम् । स्यात् शतृशानौ तितेवत् क्रियायां च दशाक्षरम् स्याद् विदेर्वा वसुश्चाऽथ मुगानेतः पदं त्रिकम्। शीले तृन्निष्णुस्नुक्नुः षा-कोकण: पदमेककम् यङ ऊकस्तथाऽलुक्च वाऽन्यत्र पुनरादृतः । किढिश्च भूते जीतां तक् सदोणादय इत्यथ भवेच्च तुम् तदर्थायां भविष्यति पदं त्रिकम् । घञ् भावे आत: संज्ञाया-मकर्तरि च सप्तकम् स्वरादेर्मदां मूर्ती घ-नो ट्वितोऽथुवितस्त्रिमक् । तत्कृते सप्त नकी स्यात् क्तो नपुंसक इत्यपि ॥ १०२ ॥ ॥ १०३ ॥ ।। १०४॥ ॥ १०५ ॥ ॥ १०६॥ ॥ १०७॥ 345 For Private And Personal Use Only

Loading...

Page Navigation
1 ... 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428