________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
।। ९६ ॥
॥ २७॥
॥ ९८॥
।। ९९ ॥
॥१००॥
॥ १०१॥
कासादिप्रत्ययादाम् कस्-भूपरोऽस्य पदत्रयम् । पदं द्विकं भुवो वुक् स्याद् ईटो ग्रहां द्विकं पदम् नामिनोऽचतुण्ाँ धो ढ आख्यातस्य भवन्ति च । सम्पूर्णानि च सूत्राणि ह्यष्टसप्ततिसंहितम् कृत्कर्तरि तृवुणौच नाम्युपधात् क एव च । पचिनन्दिग्रहादेर-युणिन्येकादशाक्षरम् दृशादे: शो ज्वलादेण: कार्येऽणस्य पदद्वयम् । आतो डो नाम्नि चाटव-थेख:ख्येजां खशेव वै ख्युट करणे भजां विण् च द्वे सूत्रे द्विपदे अमू । आतो मनिप्क्वनिप् वनि-प: क्विप् दृशस्तो दृशेः टक्सकौ चोपमाने का-र्येऽस्मिन् पञ्च पदानि च । आ सर्वादेः किमिदम: कीश् सूत्रं द्विपदं ह्यदः अदसोऽमू णिनिश्वैक-पदमतीत एव च । क्विब्वनिब्डाः पदं चैकं तथा क्तक्तवतू भवेत् क्वसुक्वानौ णवेवच्च सप्ताक्षरं पदं द्विकम् । स्यात् शतृशानौ तितेवत् क्रियायां च दशाक्षरम् स्याद् विदेर्वा वसुश्चाऽथ मुगानेतः पदं त्रिकम्। शीले तृन्निष्णुस्नुक्नुः षा-कोकण: पदमेककम् यङ ऊकस्तथाऽलुक्च वाऽन्यत्र पुनरादृतः । किढिश्च भूते जीतां तक् सदोणादय इत्यथ भवेच्च तुम् तदर्थायां भविष्यति पदं त्रिकम् । घञ् भावे आत: संज्ञाया-मकर्तरि च सप्तकम् स्वरादेर्मदां मूर्ती घ-नो ट्वितोऽथुवितस्त्रिमक् । तत्कृते सप्त नकी स्यात् क्तो नपुंसक इत्यपि
॥ १०२ ॥
॥ १०३ ॥
।। १०४॥
॥ १०५ ॥
॥ १०६॥
॥ १०७॥
345
For Private And Personal Use Only