SearchBrowseAboutContactDonate
Page Preview
Page 394
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ ८४॥ ॥ ८५ ॥ ॥८६॥ ॥ ८७॥ ॥८८ ॥ ।। ८९ ॥ कुहोश्चुः स्याज्झपानां ज-वचपा एककं च रः। हुस्वो यः सेऽक्षरे द्वे च भृजां लुकि निजां गुणः यडिचाऽऽतो जमजपा नुक रीगृदुपधस्य च । अङिलघौ हुस्व उप धाया अस्य चतुःपदम् लघो दीर्घो न रितः स्याद् आभ्वोर्णादौ पदवयम् । नगशां च लोपः पचां कित्ये चाऽस्य पदानि षट् दां हो इस्से च जोधि-शाधिः स्याद् द्वयक्षरं गुणः । नूपः शीङ उपधाया लघो निटि से ततः सिस्योः विडत्यद्व्युसि नो लोपो नमो गमां स्वरे। आतोऽनपि यतो जे-र्योरस्मिंश्च पदद्वयम् असादेवादिः सन्ध्यक्ष-राणामिदं षडक्षरम् । आदे: ष्ण: स्तः इदं सूत्रं त्रिपदं चतुरक्षरम् विदो नवानां त्यादीनां णादि चैकादशाक्षरम् । ब्रुव आहश्च पञ्चानां तथेस्मिंश्च पदद्वयम् अवादावीप पितितित्स्मि द्वा यङ्लुकि युगै गमाम्- । छश्च दृशादेः पश्यादि-जिनोर्जा पदद्वयम् । प्वादेर्हस्वो मुचादेर्मुम् खितिपदस्य चेदितः । शमां दी? जमस्य क्त्वि-ति झसे त्रिपदं त्विदम् लोपस्त्वनुदात्ततनाम् ऋत इर् पोरुरेव च । सिसतासीस्यपामिट चाऽ-स्मिंश्च सूत्रे पदद्वयम् रुदादेश्चतुर्णां ह्रसा-देः कृतो हनृतः स्यपः । उदितो वोदितश्चैकं पदं क्तिरेकवर्णकम् नैकस्वरादनुदात्ताद् वुः से पदं द्विकं कितः । आदीदितो हबत्योश्च कादेर्णादेः पदं द्विकम् ॥ ९० ॥ ।। ९१ ॥ ॥ ९२ ॥ ।। ९३ ॥ ।। ९४ ॥ ॥ ९५ ॥ ૩૮૫ For Private And Personal Use Only
SR No.020963
Book TitleShastra Sandeshmala Part 22
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages428
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy