________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ ७२ ॥
॥ ७३ ॥
॥ ७४॥
।। ७५ ॥
॥७६ ॥
।। ७७॥
लोपो दिस्योर्हसादस्ते-रीट सेरदाद एव च। लोपो हुस्वाज्झसे चेटि झसाद् दादे: प इत्यपि स्यान्मेटस्तत और्वा हे-तो ढ्यक्षरमदेऽपि च । व्मोरा द्विपदमादाथ ई यात्येकं च यामियम् पुंस इडोर्वमोर्वा लो-प: कृजो ये च डित्यदुः । नातःस्यादी हसे द्वेस्तौ नमसोऽस्य सि सः पुनः आतोऽन्तोदनतो द्वेश्चाऽ-न उस् स्याविद एव वै आतो णप् डौ झसाद्धिर्हे )रित्येकाक्षरं परम् नव परस्मैपदानि पराण्यात्मन इत्यथ । नाम्नि च युष्मदि चास्म-दि च भागैस्तथाऽऽद्भुवि कर्मणि, कर्तरिपंचाऽऽ-दनुदात्तड्तिस्ततः भवेच्च निविशादेर्जित्-स्वरितेत उभे पुनः परतोऽन्यदपित्तादि-डिण्णादि: कित पदं द्विकम् । ऋसंयोगान्न क्त्वा सेड रुदां क्तो वा द्विकं पदम् अतिशये हसादेर्यङ् द्विश्च पञ्चपदं त्वदः । इच्छायामात्मनः सश्च गुब्भ्य आयो द्विवर्णकम् भवेन्नाम्नो य ईच्चास्य सूत्रं पञ्चपदं त्विदम् । आचार उपमानाच्च कर्तुर्यङ्च पदं द्विकम् जिडित्करण एतस्मिन् सूत्रे स्याच्च पदं त्रिकम् । धातोः प्रेरण इत्यस्य सूत्रस्य च पदद्वयम् एकपदं चुरादेश्च स धातुभंदिरेव च। से दी| य्वोर्विहसे ये दादेरिश्च पदद्वयम् सस्वरआदिद्धिरद्विः स्वरादेः पर इत्यपि । पूर्वस्य हसादिः शेषः शसात् खपा द्विकं पदम्
॥ ७८ ॥
॥ ७९ ।।
||८०॥
।। ८१ ॥
।। ८२ ॥
॥ ८३॥
3८४
For Private And Personal Use Only