________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ ६०॥
॥ ६१ ॥
॥ ६२॥
॥ ६३॥
।। ६४ ॥
॥६५॥
स्यात् सद्य आदि:काले त-दव्ययं चैकविंशतिः । स्युः समासस्य सूत्राणि प्रथमवृत्तिरित्यथ धातोश्च वर्तमाने तिप् - तस् अन्त्यादिमहेपरम् । यावत् सस्वरवर्णाः स्युरष्टाविंशतिरेव च विधिसम्भावनयोर्यात्-यातामादीमहीति च। सस्वराण्यक्षराणि स्यु-स्त्रिचत्वारिंशदेव च आशी:प्रेरणयोस्तुप्ताम्-अन्वित्याधामहैस्त्विह । पञ्चत्रिंशदक्षराणि सस्वराणि ततोऽप्यथ अनद्यतनेऽतीते दिप्-तामन्-सिबिति चाऽऽमहि । एकत्रिंशदक्षराणि वर्तन्ते सस्वराणि च परोक्षे णबतुसादि-महेयावच्च सस्वराः । अष्टाविंशति वर्णाः स्यु-विश्व ह्याशिषि यादिति सीमोस्यैकचत्वारि-शदक्षराणि सन्ति च । सस्वराणि श्वस्तने ता-तारावादि च तास्महे यावदस्मिंश्च वर्णाः स्यु-श्चत्वारिंशच्च सस्वराः । यक् चतुर्पु तथा कर्त-र्यदादेर्लुक् पदं द्विकम् अदो दिस्योहदेद्विश्च दिवादेर्यो द्विकं पदम् । स्वादेर्नुश्च रुधादेर्नम् तनोदेरुप् पदद्वयम् तुदादेरोऽपि तदच्च ना क्यादेर्द्विपदं ह्यदः । स्याद्धसादान हौ त्यादौ भविष्यति स्यबेव च दिवादावट स्वरादेश्च स्या क्रियातिकमे पुनः । स्याद् भूते सिस्ततो णित्पेऽ-निट नामिवतोऽपि च द्विपदं हशषान्तात् सक् ।रतिश्च चतुःपदम् । भवेल्लित्पुषादेर्ड इरितो वेण्तन्यकर्तरि
॥६६॥
॥६७॥
।। ६८ ॥
॥ ६९॥
॥७०॥
।। ७१ ।।
303
For Private And Personal Use Only