________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ ४८॥
।। ४९ ॥
।। ५० ॥
।। ५१॥
॥५२॥
॥५३॥
देवतेदमर्थे चाऽथ णितो वा द्विपदं ह्यदः । स्यात कारकात् क्रियायुक्ते तत: केनेयका अथ भवेत् स्वार्थेऽपि वत्तुल्ये भावे तत्त्वयणः परम् । अस्त्यर्थे मतुर्मान्तो-पधात्विनौ द्विकं पदम् तरतमेयस्विष्ठाः प्र-कर्षे वोव्यस्वरे ततः । यस्य लोपो भवेदीपि डिति टेर्द्विपदं त्विदम् स्यान्नोवाऽन्त्यस्वरादिष्टिः कार्यायेच्च पदं द्विकम् । तथादिस्वरस्य णिति वृद्धिस्ततः क्वचिद् द्वयोः भवेन्नसन्धिर्वोर्युट् च धातोर्नामिन एव च। ततोऽत उपधाया आ-तो युक् हनो घदेव च त्रिपदं स्यात् हनो घ्ने च रातो जौ पुक् तथा मिताम् । ह्रस्व आरै औ वृद्धिः स्याद् अरेदो नामिनो गुण: त्रयस्त्रिंशच्च सूत्राणि तद्धितस्याबतः स्त्रियाम् । व्रण ईप च ष्ट्वितः स्यान-दादेातेरयोपधात् स्वाङ्गाद्वा द्विपदं सूत्रं पुंशब्दात् पदमेककम्। त्रिपदं यै च मन्वादे: पल्यादयश्व वोर्गुणात् ऊत ऊङ्च समाप्तानि सूत्राण्येकादश स्त्रियः । समासश्चान्वये नाम्नां समाहारेऽत ईप् द्विगु: पूर्वेऽव्ययेऽव्ययीभावोऽ-मादौ तत्पुरुषो नञि । चाऽर्थे द्वन्द्वो बहुव्रीहि-रन्यार्थे कर्मधारयः तुल्यार्थे टाडका पुंव-द्वाऽनेकस्वरमन्स्वरे। सहादे: सादिरेव प्रा-दुरुपसर्ग इत्यपि प्राग्धातोः कृतासमासो नाम्नश्व पदमेककम्। चादिनिपातस्तत्रादि-विभक्त्यर्थे द्विकं पदम्
॥ ५४ ॥
॥ ५५ ।।
॥ ५६ ॥
1॥ ५७॥
॥ ५९॥
૩૮૨
For Private And Personal Use Only