________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ १०८ ॥
॥ १०९ ।।
॥ ११० ॥
॥ १११ ॥
॥ ११२ ॥
॥ ११३ ॥
युडित्येकपदं सूत्रं साधनाधारयोः पुनः । गत्यर्थादकर्मकात्क-तरि क्तो भावकार्ययोः ईषदुःसुषु खल्यू च तव्यानीयौ ततः परम् । स्वराद्यः पुशकाच्चेच्चा-तस्त्र्यक्षरं पदं त्रिकम् ऋहसान्तात् घ्यणोरा-वश्यके फले ऋदुपधात् क्यबेव। भवेत्तदनु स्त्रियां भावे क्ति: स्या-षिद्भिदामडेव हि गुरोर्हसात् प्रत्ययान्तात् चजोः कगौ घिति त्रिकम् । हस्वस्य पिति तुक् स्याच्च शिति चतुर्वदित्यथ दशवर्णमोदौतोर्य-प्रत्यय: स्वरवत् पुनः । ढि ढो लोपो दीर्घश्च हसां चेरेकवर्णकम् द्विपदं युवोरनाकौ ततो गरो झसे दृशाम् । वै यजां यवराणां य्व-त: सम्प्रसारणं किति ग्रहां क्डिति च णवादौ पूर्वस्याऽस्य पदद्वयम् । दो दत्तिश्च स्वरात्तो वा स्यात् स्थामी द्विपदं ह्यदः स्याद् दस्तस्य नो दश्वाऽथ रस्त्राणाद्यास्ततः परम् । ल्वाद्योदितस्तथेच्छार्थे-षु कर्तृकेषु तुम् ततः द्विपदं पूर्वकाले क्त्वा समासे क्यप् पदं द्विकम् । पौन:पुन्ये णम् पदं द्वि-श्च तदव्ययमेव च स्यादव्ययाद्विभक्तेर्लुक् सूत्रं सप्ताक्षरात्मकम् । दूराह्वाने टे: प्लुतो विचार्या पदमेककम् लोकाच्छेषस्य सिद्धि: स्यात् कृत्सूत्राणि भवन्ति च । चतुर्णवतिसङ्ख्यानि बद्धानि पद्यमालया संज्ञाप्रकरणं स्याच्च स्वरसन्धिस्ततः परम् । प्रकृतिभावसन्धिश्च व्यञ्जनाच्च विसर्गतः
॥ ११४ ॥
॥ ११५ ।।
॥ ११६ ॥
॥ ११७॥
॥ ११८ ॥
॥११९॥
3८७
For Private And Personal Use Only