Book Title: Shastra Sandeshmala Part 22
Author(s): Vinayrakshitvijay
Publisher: Shastra Sandesh Mala

View full book text
Previous | Next

Page 400
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ड्राधिनाथ ! जनयत्ययं वृषोऽङ्गप्रधानमुदमुत्तमां नृणाम् । श्रावली शरणदायकाग्रणीर्णोद्धुरो रथधुरन्धरोत्तरः ॥ २६ ॥ च्यावयन् धवलपदामण्डली, च्योतिताऽपरसितार्थकान्तिभिः । च्यावयत्यतनुभारमुद्धरां, च्यातिसुन्दरगते ! महीपते ! ॥ २७ ॥ चावलीस्तुतगुणौघ ! भूपते ! नातिचक्षुरमहौजसो हरिः । ज्रापवर्जित उदारसारयुक्, चोदितस्य विश एति सम्मदम् ॥ २८ । छ्यौघं यथा चित्रक आशु तुष्यच्छ्यामाङ्गरोचिहरति प्रकामम् । छ्यारजकोर्वीश ! हरिस्तथाऽयं, छ्याढ्यस्त्वदीयो रिपुहस्तिवृन्दम्२६ छु इव हन्ति तिरश्च इमां तति, छवियुतो नृपते ! नखरायुधः । छ्ततिनाशविधिप्रवणक्रमः, छुरहिताद्भुतवर्णमणीगण ! ॥ ३० । छ्लोत्कटान् प्रकटकान् सदोल्लसच्छ्लक्ष्णलक्ष्मिकलितानरिद्विपान्। छ्लायुतो हरिरयं हिनत्स्त्यलच्छिष्टकीर्तिकमलाऽचलापते ! ॥ ३१ । छ्वावन् ! महीपाल ! महाबलिष्ठ !, छ्वाद्यासुमत्पालनसावधान ! छ्वज्ञप्ति-मूर्ते ! तव भाति भास्वच्छ्वासो हरिः प्राज्ञजनाऽर्कणीयः । ज्यायानसौ भाति हरिस्त्वदीयो, ज्यायामतो नास्त्यपरो बलीयान् । ज्यानाथविख्यातयशः ! प्रधानेज्य: शोभमानौष्ठविशिष्टवक्त्रः॥ ३३ । ज्रज्वालिकातापितहेम-विद्यज्ञोद्भासिनेत्रो वरपीवरोरुः । जं राजते त्वद्धरिरेष दिव्यो, ब्रश्रीतिरस्कृत्कमलाऽचलेश ! ॥ ३४ । ज्वालावलीदुस्सहसत्प्रताप!, ज्वाक्रान्तभूपालकलाऽचलेश ! ज्वालाऽऽभचक्षू रसनाऽतिरक्ता, ज्वा दीप्यते यस्य हरिः सकस्ते ॥३५ । झ्यानाथतीरे तव यस्य कीर्ति, झ्यौघाकुले गायति देववृन्दः । झ्यैश्वर्यमेकाकिनमाप्नुवन्तं, झ्याढ्याऽवनीनाथ ! हरिं स पश्य ॥ ३६ । 3८१ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428