Book Title: Shastra Sandeshmala Part 22
Author(s): Vinayrakshitvijay
Publisher: Shastra Sandesh Mala

View full book text
Previous | Next

Page 398
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org तत्राऽस्मिन् प्राक्परिच्छेदे वर्णनं क्रियतेऽधुना । गजा - ऽश्व - वृषभादीनां चतुश्चरणधारिणाम् ॥ ३ ॥ क्णातले गजघटा प्रकटेष्टे, क्णाऽऽवलीकृदिव सज्जलदाली । णापतीन्द्र ! हृदयस्य मोददा, क्णाऽरिराजिरनिशं मददीता ॥ ४ ॥ क्तिप्रभेन्द्र - हरि-काल- नैर्ऋत-क्ता ऽनिलैलविलकेशदिग्धवाः । क्ताबलेन रचयन्ति यत्स्तुतिं क्तस्फुटा द्विपघटा विभाति सा ॥ ५ ॥ क्यालिहद् दशदिशो धृता यतः, क्थं हरन्त्यविकलं तया हि च । क्थो नृणां कथयतीत्ययं जनः, क्थेड् ! न किं भवति वै स्वकार्थिकः ? Acharya Shri Kailassagarsuri Gyanmandir ॥ ६ ॥ ॥७॥ ॥ ८ ॥ क्थावलीहरणतत्परोद्धुरा, क्थावली ह्यलति मञ्जुलोद्बला । क्थापते ! तव घनार्जितश्रियः, कथेन चैव तदवापनं यतः कनप्रदस्तव गजः स सङ्गरे, क्नाधिनाथ ! हरति द्विषां बलम् । वनद्वयस्य सुखकारि यद्यशः, क्नुप्रसद्मविहितस्थितीन्दति क्मोज्झिता अपि यतीश्वरा यकं, क्मायुताः सततमर्कयन्त्यरम् । क्मूप्रभाप्रतिभदन्तसुन्दरः, क्मक्षम ! क्षितिप ! भाति स द्विपः ॥ ९ ॥ क्यप्रताप ! नृपतीन्द्र ! तावकः, क्यप्रतप्तघनगोलबिन्दुयुक् । क्यब्विलोप इव पञ्चमीं गजः, क्यऽद्भुतेभसम आपताज्जयम् ॥ १० ॥ क्रामति क्षितिपते ! तुरङ्गमः, क्रष्टुमाश्वरिभुवं जयावहः । कष्टवच्चतुरताविराजित ! क्रान्तशक्रतुरगप्रभोदयः क्लेशितातुलबलावलोकनक्लेशकारकविपक्षपक्षकः । क्लीबतारहितचेतसां विशां, क्लान्तिकृज्जयति भूपते ! हयः ॥ १२ ॥ क्वाप्यवस्थितिमसावनाप्नुवन्, क्वाथहा हरिहयो हरिं श्रितः । क्वां योऽसति यदोजसा जितः, क्वाण एष जगतीति वर्तते १३ ॥ ॥ ११ ॥ ३८८ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428