Book Title: Shastra Sandeshmala Part 22
Author(s): Vinayrakshitvijay
Publisher: Shastra Sandesh Mala
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
।। १२० ॥
॥ १२१ ॥
।। १२२ ॥
नामप्रकरणं स्याच्च ततोऽपि युष्मदस्मदोः कारकतद्धितस्त्रीश्च समासाख्यातकृत्ततः अनेनाऽनुक्रमेणैवा-पठत् सूत्रं सरस्वती। ततःपरमृजुश्चक्रे श्रीमद्भिरनुभूतिभिः विद्वच्चिन्तामणिग्रन्थः कण्ठपाठे पठन्ति ये । तेषां वक्त्रे नरीनति सर्वदा श्रीसरस्वती श्रीविधिपक्षगच्छेशा: सूरिकल्याणसागराः । तेषां शिष्यैर्वराचार्यैः सूरिविनयसागरैः सारस्वतस्य सूत्राणां पद्यबन्धो विनिर्मितः । विद्वचिंतामणिग्रन्थः कण्ठपाठस्य हेतवे पुष्पदन्तौ मही गङ्गा यावन्मेरुर्महार्णवः । तावनन्दत्वयं ग्रन्थो गी:सूत्रामृतमध्यराट् सारस्वतस्य वक्तव्या-न्युदाहरणसंयुतैः । विनयसागराचार्यै – रलेखिषत सत्वरम्
॥ १२३॥
॥ १२४ ॥
॥ १२५ ॥
॥१२६ ॥
वाचनाचार्यश्रीवल्लभगणिविरचितम् ॥ विद्वत्प्रबोधशास्त्रम् ॥
प्रथमः परिच्छेदः सारदां शारदां देवीं श्रीगुरुं सुगुरुं पुनः । प्रणम्य क्रियते शास्त्रं विद्वत्प्रबोधनामकम् तत्र संयोगिवोधैर्वर्ण्यते वस्तुवर्णना । सकर्णलब्धवर्णानां प्रबोधाय प्रबोधदा
॥ २॥
3८८
For Private And Personal Use Only

Page Navigation
1 ... 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428