________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
तत्राऽस्मिन् प्राक्परिच्छेदे वर्णनं क्रियतेऽधुना । गजा - ऽश्व - वृषभादीनां चतुश्चरणधारिणाम्
॥ ३ ॥
क्णातले गजघटा प्रकटेष्टे, क्णाऽऽवलीकृदिव सज्जलदाली । णापतीन्द्र ! हृदयस्य मोददा, क्णाऽरिराजिरनिशं मददीता ॥ ४ ॥ क्तिप्रभेन्द्र - हरि-काल- नैर्ऋत-क्ता ऽनिलैलविलकेशदिग्धवाः । क्ताबलेन रचयन्ति यत्स्तुतिं क्तस्फुटा द्विपघटा विभाति सा ॥ ५ ॥ क्यालिहद् दशदिशो धृता यतः,
क्थं हरन्त्यविकलं तया हि च । क्थो नृणां कथयतीत्ययं जनः, क्थेड् ! न किं भवति वै स्वकार्थिकः ?
Acharya Shri Kailassagarsuri Gyanmandir
॥ ६ ॥
॥७॥
॥ ८ ॥
क्थावलीहरणतत्परोद्धुरा, क्थावली ह्यलति मञ्जुलोद्बला । क्थापते ! तव घनार्जितश्रियः, कथेन चैव तदवापनं यतः कनप्रदस्तव गजः स सङ्गरे, क्नाधिनाथ ! हरति द्विषां बलम् । वनद्वयस्य सुखकारि यद्यशः, क्नुप्रसद्मविहितस्थितीन्दति क्मोज्झिता अपि यतीश्वरा यकं, क्मायुताः सततमर्कयन्त्यरम् । क्मूप्रभाप्रतिभदन्तसुन्दरः, क्मक्षम ! क्षितिप ! भाति स द्विपः ॥ ९ ॥ क्यप्रताप ! नृपतीन्द्र ! तावकः, क्यप्रतप्तघनगोलबिन्दुयुक् । क्यब्विलोप इव पञ्चमीं गजः, क्यऽद्भुतेभसम आपताज्जयम् ॥ १० ॥ क्रामति क्षितिपते ! तुरङ्गमः, क्रष्टुमाश्वरिभुवं जयावहः । कष्टवच्चतुरताविराजित ! क्रान्तशक्रतुरगप्रभोदयः क्लेशितातुलबलावलोकनक्लेशकारकविपक्षपक्षकः । क्लीबतारहितचेतसां विशां, क्लान्तिकृज्जयति भूपते ! हयः ॥ १२ ॥ क्वाप्यवस्थितिमसावनाप्नुवन्, क्वाथहा हरिहयो हरिं श्रितः । क्वां योऽसति यदोजसा जितः, क्वाण एष जगतीति वर्तते १३ ॥
॥ ११ ॥
३८८
For Private And Personal Use Only