Book Title: Shastra Sandeshmala Part 22
Author(s): Vinayrakshitvijay
Publisher: Shastra Sandesh Mala

View full book text
Previous | Next

Page 393
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ ७२ ॥ ॥ ७३ ॥ ॥ ७४॥ ।। ७५ ॥ ॥७६ ॥ ।। ७७॥ लोपो दिस्योर्हसादस्ते-रीट सेरदाद एव च। लोपो हुस्वाज्झसे चेटि झसाद् दादे: प इत्यपि स्यान्मेटस्तत और्वा हे-तो ढ्यक्षरमदेऽपि च । व्मोरा द्विपदमादाथ ई यात्येकं च यामियम् पुंस इडोर्वमोर्वा लो-प: कृजो ये च डित्यदुः । नातःस्यादी हसे द्वेस्तौ नमसोऽस्य सि सः पुनः आतोऽन्तोदनतो द्वेश्चाऽ-न उस् स्याविद एव वै आतो णप् डौ झसाद्धिर्हे )रित्येकाक्षरं परम् नव परस्मैपदानि पराण्यात्मन इत्यथ । नाम्नि च युष्मदि चास्म-दि च भागैस्तथाऽऽद्भुवि कर्मणि, कर्तरिपंचाऽऽ-दनुदात्तड्तिस्ततः भवेच्च निविशादेर्जित्-स्वरितेत उभे पुनः परतोऽन्यदपित्तादि-डिण्णादि: कित पदं द्विकम् । ऋसंयोगान्न क्त्वा सेड रुदां क्तो वा द्विकं पदम् अतिशये हसादेर्यङ् द्विश्च पञ्चपदं त्वदः । इच्छायामात्मनः सश्च गुब्भ्य आयो द्विवर्णकम् भवेन्नाम्नो य ईच्चास्य सूत्रं पञ्चपदं त्विदम् । आचार उपमानाच्च कर्तुर्यङ्च पदं द्विकम् जिडित्करण एतस्मिन् सूत्रे स्याच्च पदं त्रिकम् । धातोः प्रेरण इत्यस्य सूत्रस्य च पदद्वयम् एकपदं चुरादेश्च स धातुभंदिरेव च। से दी| य्वोर्विहसे ये दादेरिश्च पदद्वयम् सस्वरआदिद्धिरद्विः स्वरादेः पर इत्यपि । पूर्वस्य हसादिः शेषः शसात् खपा द्विकं पदम् ॥ ७८ ॥ ॥ ७९ ।। ||८०॥ ।। ८१ ॥ ।। ८२ ॥ ॥ ८३॥ 3८४ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428