Book Title: Shastra Sandeshmala Part 22
Author(s): Vinayrakshitvijay
Publisher: Shastra Sandesh Mala

View full book text
Previous | Next

Page 391
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ ४८॥ ।। ४९ ॥ ।। ५० ॥ ।। ५१॥ ॥५२॥ ॥५३॥ देवतेदमर्थे चाऽथ णितो वा द्विपदं ह्यदः । स्यात कारकात् क्रियायुक्ते तत: केनेयका अथ भवेत् स्वार्थेऽपि वत्तुल्ये भावे तत्त्वयणः परम् । अस्त्यर्थे मतुर्मान्तो-पधात्विनौ द्विकं पदम् तरतमेयस्विष्ठाः प्र-कर्षे वोव्यस्वरे ततः । यस्य लोपो भवेदीपि डिति टेर्द्विपदं त्विदम् स्यान्नोवाऽन्त्यस्वरादिष्टिः कार्यायेच्च पदं द्विकम् । तथादिस्वरस्य णिति वृद्धिस्ततः क्वचिद् द्वयोः भवेन्नसन्धिर्वोर्युट् च धातोर्नामिन एव च। ततोऽत उपधाया आ-तो युक् हनो घदेव च त्रिपदं स्यात् हनो घ्ने च रातो जौ पुक् तथा मिताम् । ह्रस्व आरै औ वृद्धिः स्याद् अरेदो नामिनो गुण: त्रयस्त्रिंशच्च सूत्राणि तद्धितस्याबतः स्त्रियाम् । व्रण ईप च ष्ट्वितः स्यान-दादेातेरयोपधात् स्वाङ्गाद्वा द्विपदं सूत्रं पुंशब्दात् पदमेककम्। त्रिपदं यै च मन्वादे: पल्यादयश्व वोर्गुणात् ऊत ऊङ्च समाप्तानि सूत्राण्येकादश स्त्रियः । समासश्चान्वये नाम्नां समाहारेऽत ईप् द्विगु: पूर्वेऽव्ययेऽव्ययीभावोऽ-मादौ तत्पुरुषो नञि । चाऽर्थे द्वन्द्वो बहुव्रीहि-रन्यार्थे कर्मधारयः तुल्यार्थे टाडका पुंव-द्वाऽनेकस्वरमन्स्वरे। सहादे: सादिरेव प्रा-दुरुपसर्ग इत्यपि प्राग्धातोः कृतासमासो नाम्नश्व पदमेककम्। चादिनिपातस्तत्रादि-विभक्त्यर्थे द्विकं पदम् ॥ ५४ ॥ ॥ ५५ ।। ॥ ५६ ॥ 1॥ ५७॥ ॥ ५९॥ ૩૮૨ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428