Book Title: Shastra Sandeshmala Part 22
Author(s): Vinayrakshitvijay
Publisher: Shastra Sandesh Mala

View full book text
Previous | Next

Page 392
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ ६०॥ ॥ ६१ ॥ ॥ ६२॥ ॥ ६३॥ ।। ६४ ॥ ॥६५॥ स्यात् सद्य आदि:काले त-दव्ययं चैकविंशतिः । स्युः समासस्य सूत्राणि प्रथमवृत्तिरित्यथ धातोश्च वर्तमाने तिप् - तस् अन्त्यादिमहेपरम् । यावत् सस्वरवर्णाः स्युरष्टाविंशतिरेव च विधिसम्भावनयोर्यात्-यातामादीमहीति च। सस्वराण्यक्षराणि स्यु-स्त्रिचत्वारिंशदेव च आशी:प्रेरणयोस्तुप्ताम्-अन्वित्याधामहैस्त्विह । पञ्चत्रिंशदक्षराणि सस्वराणि ततोऽप्यथ अनद्यतनेऽतीते दिप्-तामन्-सिबिति चाऽऽमहि । एकत्रिंशदक्षराणि वर्तन्ते सस्वराणि च परोक्षे णबतुसादि-महेयावच्च सस्वराः । अष्टाविंशति वर्णाः स्यु-विश्व ह्याशिषि यादिति सीमोस्यैकचत्वारि-शदक्षराणि सन्ति च । सस्वराणि श्वस्तने ता-तारावादि च तास्महे यावदस्मिंश्च वर्णाः स्यु-श्चत्वारिंशच्च सस्वराः । यक् चतुर्पु तथा कर्त-र्यदादेर्लुक् पदं द्विकम् अदो दिस्योहदेद्विश्च दिवादेर्यो द्विकं पदम् । स्वादेर्नुश्च रुधादेर्नम् तनोदेरुप् पदद्वयम् तुदादेरोऽपि तदच्च ना क्यादेर्द्विपदं ह्यदः । स्याद्धसादान हौ त्यादौ भविष्यति स्यबेव च दिवादावट स्वरादेश्च स्या क्रियातिकमे पुनः । स्याद् भूते सिस्ततो णित्पेऽ-निट नामिवतोऽपि च द्विपदं हशषान्तात् सक् ।रतिश्च चतुःपदम् । भवेल्लित्पुषादेर्ड इरितो वेण्तन्यकर्तरि ॥६६॥ ॥६७॥ ।। ६८ ॥ ॥ ६९॥ ॥७०॥ ।। ७१ ।। 303 For Private And Personal Use Only

Loading...

Page Navigation
1 ... 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428