Book Title: Shastra Sandeshmala Part 22
Author(s): Vinayrakshitvijay
Publisher: Shastra Sandesh Mala
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
कृप्वोः क पौ वा त्वतोऽत्यु - स्त्रिपदं द्वयक्षरं हबे । आदबे लोपश् भोसश्च नामिनो रो र एककम् भवेद् रिलोपो दीर्घश्च सैषाद्धसे दशैव हि । सन्धौ सूत्राणि पूर्णानि ष्टपञ्चाशदेव हि अथाऽविभक्ति नाम स्यात् तस्मात् सिऔजसादयः । समानाद्धेर्लोपो ऽ धातोरम्शसोरस्य पञ्च च
Acharya Shri Kailassagarsuri Gyanmandir
सो नः पुंसो नुडामः स्याद् रः सङ्ख्याया ष्ण एककम् । त्रेरयङ्ङ्गो जस्शसोर्लुक् अष्टनो डौ च वाऽऽसु च रैस्मि चाद्रि तथा ब्भ्यः स्याद् एस्भि बहुत्व ओसि च । ङसिरत् ङस्स्य एवं टे-न ङे अक् द्विपदं त्वदः सर्वादेः स्मडतो ङिस्मिंश्च जसी स्यात् सुडाम आयश्च । तदनु योच्च हसेप: सेर्लोपश्चाप इत्यपरम्
सोरे धरि रौ स्यान्डितां यडाम्ङे यतः पृथक् । नियश्व स्त्रियां योधौं ह्रस्वो ङितामटु वेयुवः इदुभ्यामौयु य नाऽस्त्रियामथै ओ जसीति च । धौ ङित्यथ च डेरामित् त्रिपदं स्याद् ऋतो ङउः सेरा धेर् तथा ौ च पञ्च स्वरक्षरं स्तुरार् । पुंसोऽसुच व्रितो नुम् च वादीपोः शतुरेव च भवेदप्ययोराण्णित्यम् इदं सूत्रं षडक्षरम् । त्रिपदं च न्सम्महतोऽधौ दीर्घः शौ च चान्तकम् नोपधायास्तदन्वस्त्य-त्वसोः सौ शसि नामि च । एकाक्षरमिनां शौ सावस्मिन् सूत्रे पदत्रयी अल्लोपः स्वरेऽभ्वयुक्ता-च्छसादौ तु चतुः पदम् । वेड्योरञ्चैर्दीर्घश्च स्यात् तिरश्चादय एककम्
३७८
For Private And Personal Use Only
॥ १२ ॥
॥ १३ ॥
॥ १४ ॥
॥ १५ ॥
॥ १६ ॥
॥ १७ ॥
11 82 11
॥ १९ ॥
॥ २० ॥
॥ २१ ॥
॥ २२ ॥
॥ २३ ॥

Page Navigation
1 ... 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428