________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
कृप्वोः क पौ वा त्वतोऽत्यु - स्त्रिपदं द्वयक्षरं हबे । आदबे लोपश् भोसश्च नामिनो रो र एककम् भवेद् रिलोपो दीर्घश्च सैषाद्धसे दशैव हि । सन्धौ सूत्राणि पूर्णानि ष्टपञ्चाशदेव हि अथाऽविभक्ति नाम स्यात् तस्मात् सिऔजसादयः । समानाद्धेर्लोपो ऽ धातोरम्शसोरस्य पञ्च च
Acharya Shri Kailassagarsuri Gyanmandir
सो नः पुंसो नुडामः स्याद् रः सङ्ख्याया ष्ण एककम् । त्रेरयङ्ङ्गो जस्शसोर्लुक् अष्टनो डौ च वाऽऽसु च रैस्मि चाद्रि तथा ब्भ्यः स्याद् एस्भि बहुत्व ओसि च । ङसिरत् ङस्स्य एवं टे-न ङे अक् द्विपदं त्वदः सर्वादेः स्मडतो ङिस्मिंश्च जसी स्यात् सुडाम आयश्च । तदनु योच्च हसेप: सेर्लोपश्चाप इत्यपरम्
सोरे धरि रौ स्यान्डितां यडाम्ङे यतः पृथक् । नियश्व स्त्रियां योधौं ह्रस्वो ङितामटु वेयुवः इदुभ्यामौयु य नाऽस्त्रियामथै ओ जसीति च । धौ ङित्यथ च डेरामित् त्रिपदं स्याद् ऋतो ङउः सेरा धेर् तथा ौ च पञ्च स्वरक्षरं स्तुरार् । पुंसोऽसुच व्रितो नुम् च वादीपोः शतुरेव च भवेदप्ययोराण्णित्यम् इदं सूत्रं षडक्षरम् । त्रिपदं च न्सम्महतोऽधौ दीर्घः शौ च चान्तकम् नोपधायास्तदन्वस्त्य-त्वसोः सौ शसि नामि च । एकाक्षरमिनां शौ सावस्मिन् सूत्रे पदत्रयी अल्लोपः स्वरेऽभ्वयुक्ता-च्छसादौ तु चतुः पदम् । वेड्योरञ्चैर्दीर्घश्च स्यात् तिरश्चादय एककम्
३७८
For Private And Personal Use Only
॥ १२ ॥
॥ १३ ॥
॥ १४ ॥
॥ १५ ॥
॥ १६ ॥
॥ १७ ॥
11 82 11
॥ १९ ॥
॥ २० ॥
॥ २१ ॥
॥ २२ ॥
॥ २३ ॥