________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ ४
॥
महोपाध्याय श्रीविनयसागरजी विरचितः
॥विद्वच्चिन्तामणिः ॥ श्रीमद्वागीश्वरीवक्त्रान्मूलसूत्रमवाप्य हि । कृतं सारस्वतं येन ततोऽनुभूतये नमः
॥ १ ॥ अ इ उ ऋ लु समानाः सूत्रमष्टाक्षरं परम् । हस्वदीर्घप्लुतभेदाः सवर्णा हि परस्परम्
॥२॥ ए ऐ ओ औ सन्ध्यक्षरा - ण्यत्रोभये स्वरा अथ । अवर्जा नामिनो ह य वरादी सान्तमित्यथ
॥३॥ आद्यन्ताभ्यां च सूत्राणि संज्ञायाः सप्त सन्ति च । इ यं स्वर उ वमृ रम् ल लमे अय् ततः परम् ऐ आय् ओ अव् औ आव् य्वोर्लो - पश् वा पदान्त एव च । एदोतोऽतो डस्य सव-र्णे दीर्घः सह चा इ ए उ ओ ऋ अर् ल अल् ए ऐ ऐ ओ औ औ ततोऽस्ति च ।
ओष्ठोत्वोौ स्वरसन्धेः सूत्राण्येकोनविंशतिः नामी अथ च य्वे द्वित्वे औ निपातः प्लुतः पुनः। प्रकृतिभावस्य चत्वारि स्युश्च चपा अबे जबाः ततो जमे जमा वा च-पाच्छ: शो हो झभास्तथा । स्तोःश्चुभिःश्चुर्नशाच्च ष्टु-भि: ष्टुश्च तोलि लो न षि टोरन्त्यात् यक्षरं सूत्रं सस्वरं च न सक् छते । भवेत्तथैव शे चग्वा नो हुस्वाद् द्विःस्वरे पुनः छश्च हसेऽर्हहसो मोऽनुस्वारश्च चतुरक्षरम् । नश्चापदान्ते झसे स्यात् यमा यपेऽस्य वा त्वथ ॥ १० ॥ इति व्यञ्जनसन्धेश्च सूत्राण्यष्टाधिका दश । सप्ताक्षरं तु विसर्ज-नीयस्य सो भवेदथ
॥ ७
॥
॥ ८
॥
॥९
॥
30८
For Private And Personal Use Only