________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
भृङ्गी धूर्तवधूः प्रोक्ता, मातुलानी च मातुली । मैत्र्या मैत्री सुमित्रा च कृतरागानुरागिणी हरीतक्यभया पथ्या, चम्पको हेमपुष्पकः । वीणावारणवाजिसिंहहरिणानङ्गप्रवालाचलाश्चन्द्रश्चातकचञ्चरीकजलमुक्वापासिवज्रादयः । हंसः कोकिलकेकिकीरगरुडस्वर्णाऽनिलार्कास्तमो, गुञ्जा श्रीफलपद्मदीपघटिका : सारङ्गशब्दा इमे श्रीसिंहे च कपौ शुके हरिहरे चामीकरे भार्गवे, चन्द्रे भेकविराजवाजिवहने वंशे यमे पारदे । नागे वर्णसमीरणेऽपि दहने स्कन्दे च संक्रन्दने, मार्तण्डेऽशनिपत्रगेश्वरदिने खड्गे हरिः कीर्तितः
अर्कमर्कटमण्डुक - विष्णुवासववायवः । तुरङ्गः सिंहशीतांशु - यमाश्च हरयो दश दिग्दृष्टिदीधितिस्वर्ग-वर्जवाग्बाणवारिषु । भूमौ पशौ च गोशब्दो, विद्वद्भिर्दशधा मतः
ब्रह्मक्षत्रियविट्शूद्र-संकीर्णाख्यैर्मनोरमैः वर्गैस्तृतीयकाण्डोऽयं, पूरितो हर्षकीर्तिना
Acharya Shri Kailassagarsuri Gyanmandir
366
For Private And Personal Use Only
॥ ४६८ ॥
।। ४६९ ।।
॥ ४७० ॥
॥ ४७१ ॥
॥ ४७२ ॥
॥ इति श्रीमन्नागपुरीयतपागच्छे श्रीचन्द्रकीर्तिसूरिशिष्य श्रीहर्षकीर्तिसूरिविरचितायां शारदीयाभिधायां लघुनाममालायां तृतीयः काण्डः समाप्तः ॥
|| ४७३ ॥