________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ २४॥
॥ २५ ॥
॥ २६ ॥
॥ २७॥
॥ २८॥
॥ २९ ॥
चतुःपदं त्रु!णोऽन्तेऽवकुप्वन्तरेऽपि च । क्विलात्षः सः कृतस्येतत् सप्ताक्षरं चतुःपदम् स्यात् प्रादेश्च तथा तौ सुनमां नपुंसकात् स्यमोः । लुगधातोम् च श्त्वन्यादेरीमौ स्याद् द्विपदं त्विदम् जस्शसोः शिनुमयमो द्विपदं नामिनः स्वरे।। स्यादच्चास्थ्नां शसादौ च चतुःपदं वसोर्व उम श्वादेरातो धातोर्लोपस्त्रिपदमेव च पथां टेः। हीतोत्पञ्चसु थो नुट् आ सौ दिव औ भवेदु रसे चतुराम् शौ चौरो वामशसि पुनरै सख्युरेव सेर्डाऽधेः । चोशनसां तदनु य्वो आंतोरियुवौ स्वरेऽष्टवर्णं च स्यात् स्त्रीभ्रुवोरथ य्वौ वा नुधातोस्त्यधिकं शतम् । विभक्तिसत्कसूत्राणि स्वरूपं युष्मदस्मदोः प्राक् युष्मदस्मदोः षष्ठीचतुर्थ्यादि न सत्तकम्। एकविशाक्षरं त्वा मा मा नादौ चादिभिश्च वै त्वन्मदेकत्वे युवावौ द्विवचने पदं द्विकम् । तत आमौ च त्वमहं सिना यूयं वयं जसा तुभ्यं मह्यं डया तव-मम डसा डसिभ्यसोः । श्तुर्यस् श्भ्यमथ सामाकम् भवेदाम्स्भौ द्विकं पदम् ए टाड्योः सखिपत्योरीक् ङे अक् उद्यक्षरं त्विदम्। त्रिचतुरोः स्त्रियां तिसृ-चतसृवच्च काप्यतः इस्वो वाऽन्यार्थ एकपदं गोर्नपुंसकस्य च । त्यदादेष्टेरः स्यादौ च दस्य म:सौ स एव तः भवेदिदमोऽयं पुंसि चेयं स्त्रियां स्त एव हि । अन यैसोस्तथा भिस् भिस् अदस: पदमेककम्
॥ ३० ॥
॥ ३१ ॥
॥ ३२ ॥
॥ ३३ ॥
॥ ३४॥
॥ ३५ ॥
3८०
For Private And Personal Use Only