Book Title: Shastra Sandeshmala Part 22
Author(s): Vinayrakshitvijay
Publisher: Shastra Sandesh Mala

View full book text
Previous | Next

Page 387
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ ४ ॥ महोपाध्याय श्रीविनयसागरजी विरचितः ॥विद्वच्चिन्तामणिः ॥ श्रीमद्वागीश्वरीवक्त्रान्मूलसूत्रमवाप्य हि । कृतं सारस्वतं येन ततोऽनुभूतये नमः ॥ १ ॥ अ इ उ ऋ लु समानाः सूत्रमष्टाक्षरं परम् । हस्वदीर्घप्लुतभेदाः सवर्णा हि परस्परम् ॥२॥ ए ऐ ओ औ सन्ध्यक्षरा - ण्यत्रोभये स्वरा अथ । अवर्जा नामिनो ह य वरादी सान्तमित्यथ ॥३॥ आद्यन्ताभ्यां च सूत्राणि संज्ञायाः सप्त सन्ति च । इ यं स्वर उ वमृ रम् ल लमे अय् ततः परम् ऐ आय् ओ अव् औ आव् य्वोर्लो - पश् वा पदान्त एव च । एदोतोऽतो डस्य सव-र्णे दीर्घः सह चा इ ए उ ओ ऋ अर् ल अल् ए ऐ ऐ ओ औ औ ततोऽस्ति च । ओष्ठोत्वोौ स्वरसन्धेः सूत्राण्येकोनविंशतिः नामी अथ च य्वे द्वित्वे औ निपातः प्लुतः पुनः। प्रकृतिभावस्य चत्वारि स्युश्च चपा अबे जबाः ततो जमे जमा वा च-पाच्छ: शो हो झभास्तथा । स्तोःश्चुभिःश्चुर्नशाच्च ष्टु-भि: ष्टुश्च तोलि लो न षि टोरन्त्यात् यक्षरं सूत्रं सस्वरं च न सक् छते । भवेत्तथैव शे चग्वा नो हुस्वाद् द्विःस्वरे पुनः छश्च हसेऽर्हहसो मोऽनुस्वारश्च चतुरक्षरम् । नश्चापदान्ते झसे स्यात् यमा यपेऽस्य वा त्वथ ॥ १० ॥ इति व्यञ्जनसन्धेश्च सूत्राण्यष्टाधिका दश । सप्ताक्षरं तु विसर्ज-नीयस्य सो भवेदथ ॥ ७ ॥ ॥ ८ ॥ ॥९ ॥ 30८ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428