Book Title: Shastra Sandeshmala Part 22
Author(s): Vinayrakshitvijay
Publisher: Shastra Sandesh Mala

View full book text
Previous | Next

Page 385
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir || ४५६॥ ||४५७॥ ॥ ४५८॥ ॥ ४५९ ॥ ॥ ४६० ॥ ॥४६१ ॥ छेदितं खण्डितं कृत्तं, छिन्नं लूनं छितं दितम् । पाटितं दारितं भिन्नं, विद्धं छिद्रितवेधितौ बद्धो निगडितो नद्धः, कीलितो यन्त्रितः सितः । दग्धः प्रज्वलितः प्लुष्टः, हेतिाला शिखाचिषी अङ्गारेङ्गालौ रक्षा तु, भस्मितं भस्मभृतिवत् । आद्रं तु स्तिमितं क्लिन्नं, शुष्कमाश्याननीरसे निशितं तेजितं तीक्ष्णं, कुण्ठितं वेगवर्जितम् । वर्तुलं मण्डलं वृत्तं, निस्तलं वलयाकृति अश्रिः कोटिरणिः कोणं, प्रान्तं पर्यन्तमन्तवत् । सन्देहः संशयो रेको, निश्चयो निर्णयोऽपि च तथा विश्रम्भविश्वास-प्रतीतिप्रत्ययाः समाः । आर्भट्याडम्बराटोपाः, व्यापप्रसरमूर्च्छना: आधारः स्यादवष्टम्भः, स्यादालम्बनमाश्रयः । स्वरूपं लक्षणं भावो, रूपधर्मत्वरीतयः सृष्टिः सर्गश्च निर्माणं, करणं घटनं कृतिः । जम्बूः प्लक्षः शाल्मलिश्च, कुशः क्रौञ्चाभिधस्तथा शाकद्वीप: पुष्कराख्यः, सप्त द्वीपा इमे स्मृताः । लवणक्षीरोदध्याज्य-सुरेक्षुस्वादुसागराः भारताख्यं किंपुरुषं, हरिवर्षमिलावृतम् । रम्यकाख्यं पञ्चमकं, खण्डं षष्टं हिरण्मयम् कुरुखण्डं च भद्राश्वः, केतुमालमिति स्मृतम् । एतानि नवखण्डानि, जम्बूद्वीपविभागतः माहेन्द्रो मलयो सह्यो, हिमवान् पारियात्रिकः । गन्धमादनमुदयश्च, सप्तैते कुलपर्वताः ॥ ४६२॥ ॥ ४६३ ॥ ।। ४६४ ॥ ॥ ४६५ ॥ ॥ ४६६ ॥ ॥ ४६७॥ 3७७ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428