Book Title: Shastra Sandeshmala Part 22
Author(s): Vinayrakshitvijay
Publisher: Shastra Sandesh Mala
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
विचालं त्वन्तरं मध्य-मन्तरालं च मध्यमम् । अलं कुटिलं वक्रं सरलप्रगुणर्जवः बृहद्विशालं विस्तीर्णं, महच्च विपुलं पृथुः । स्फारं गरिष्ठं वितत-मुरु व्यूढं गुरु स्मृतम् कठोरः कठिनो रुक्षो, निष्ठुरः कर्कशः खरः । तीव्रोग्रौ दारुणं घोरं, दृढमुद्दाममुत्कटम् सुकुमारः सुखस्पर्शः, कोमलो मृदुलो मृदुः । सुन्दरं रुचिरं रुच्य-मभिरामं मनोहरम् मनोज्ञं मञ्जुलं मञ्जु, पेशलं वल्गु बन्धुरम् । कान्तं रम्यं चारु हरि, कमनीयं मनोरमम् हृद्यं काम्यं रमणीयं, प्रशस्तं साधु शोभनम् । मुख्यः प्रधानप्रवरौ, व्ययौऽग्रयोऽग्रेसरोऽग्रणीः प्रकृष्टश्च परार्ध्यं च, पुङ्गवः सत्तमः परः । पौरस्त्यः प्रथमः पूर्व, आदिराद्यादिमोऽग्रिमः जघन्यः पश्चिमोन्त्यश्च, पाश्चात्यश्चरमोन्तिमः । पूतं पवित्रं मेध्यं च, मलिनं च मलीमसम् निणिक्तं क्षालितं धौतं, उज्ज्वलं निर्मलं शुचि । समानं सदृशस्तुल्यं, संकाशः सन्निभः समः अनुहारश्चोपमानं, साम्यकक्षा तुलोपमाः । समीपं निकटं पार्श्व, समयाभ्यर्णमन्तिकम् उपकण्ठं सन्निधानोपान्ते सविधः सन्निधिः । विप्रकृष्टं परं दूरं, ध्रुवं नित्यं च शाश्वतम् चञ्चलं चपलं लोलं, तरलं चटुलं चलम् । वेल्लितं प्रेङ्खितं धूत- मान्दोलितं च वर्जितम्
३७४
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
॥ ४३२ ॥
॥। ४३३ ॥
॥ ४३४ ॥
॥ ४३५ ॥
॥ ४३६ ॥
॥ ४३७ ॥
॥ ४३८ ॥
॥ ४३९ ॥
॥ ४४० ॥
॥ ४४९ ॥
॥ ४४२ ॥
॥ ४४३ ॥

Page Navigation
1 ... 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428