Book Title: Shastra Sandeshmala Part 22
Author(s): Vinayrakshitvijay
Publisher: Shastra Sandesh Mala

View full book text
Previous | Next

Page 377
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir || ३६०॥ ॥ ३६१ ।। ॥ ३६२ ॥ ॥ ३६३॥ ॥३६४ ॥ ॥ ३६५ ॥ वाहिनी ध्वजिनी सेना, पृतना च वरूथिनी । अनीकिन्यक्षौहिणी च, स्कन्धावार: पताकिनी हस्त्यश्वरथपत्ताश्च, चतुरङ्गबलं स्मृतम् । स्यात्सेनाक्षौहिणी नाम, खागाष्टैकद्विकैर्गजैः रथैश्चेभ्योहयैस्त्रिघ्नैः, पञ्चध्नैश्च पदातिभिः । आधोरणो हस्तिपको, महामात्रो निषाद्यपि यन्ता सादी त्वश्ववारो, नियन्ता सूतसारथी । सन्नाहः कवचं दंशस्तनुत्रं वर्मकण्टकः सारसनं त्वधिकाङ्गं, वारबाणस्तु कञ्चकः । शिरस्त्राणं तु शीर्षण्यं, जालिका त्वङ्गरक्षिका शस्त्रमायुधमस्त्रं च, हेति: प्रहरणं स्मृतम्। धनुः कोदण्डमिष्वासः श्चापो धन्वशरासनम् कार्मुकं जीवा प्रत्यञ्चा, ज्या मौर्वी सिञ्जिनी गुणः । निषङ्गस्तूणस्तूणीर, उपासंगस्तथेषुधिः इषुर्बाणः शरः पत्री, काण्डो विशिख आशुगः । पृषत्क: सायको रोपः, कङ्कपत्रः शिलीमुखः कलम्बाजिह्मगखगा, नाराचश्च क्षुरप्रवत् । करवालासिनिस्त्रिंश-कृपाणतरवारयः मण्डलाग्रश्चन्द्रहासः, खड्गकौक्षेयरिष्टयः । खेटक: फलकं चर्म, शस्त्रिका तु कृपाणिका असिधेनुरसिपुत्री, छुरिका क्षुरिका च सा। कुन्तः प्रासस्तथा भल्लो, द्रुघणो मुद्गरो घनः कुठार: परशुः पशुः, स्वधितिश्च परश्वधः । संग्राम: समरं युद्धं, प्रधनं संयुगं रण: ।। ३६६ ॥ ॥ ३६७ !! ।। ३६८ ॥ ॥ ३६९ ॥ ॥ ३७० ।। ।। ३७१॥ 35८ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428