Book Title: Shastra Sandeshmala Part 22
Author(s): Vinayrakshitvijay
Publisher: Shastra Sandesh Mala
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
अङ्गसम्भोगसङ्गीत- पण्डिताद्यैः सुसंस्कृतैः । वर्गैद्वितीयकाण्डोऽयं, विदधे हर्षकीर्त्तिना
www.kobatirth.org
,
॥ ३३८ ॥
॥ इति श्रीमन्नागपुरीयतपगच्छे श्रीहर्षकीर्तिसूरिविरचितायां शारदीयाभिधायां लघुनाममालायां द्वितीयः काण्डः समाप्तः ॥
ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा वर्णचतुष्टयम् । ब्रह्मचारी गृही वानप्रस्थो भिक्षुरिहा श्रमाः ब्रह्मचारी तु वर्णी स्यात्, गृहस्थः स्नातको गृही । वैषानसो वानप्रस्थो, भिक्षुः सांन्यासिको यतिः परिव्राट् पारिरक्षी च, परिव्राजकतापसौ । पारासरी मस्करी च, पाखण्डी सर्वलिङ्गिनः द्विजातिर्ब्राह्मणो विप्रो, भूदेवो वाडवो द्विजः । अग्रजन्मा द्विजन्मा च षट्कर्मा मुखसंभवः यज्ञो यागः क्रतुः सत्रं, सप्ततन्तुर्मखोऽध्वरः । होमो होत्रं वषट्कारो हवनं देवतर्पणम्
"
अजिनं चर्म कृत्तिस्त्वक्, चीरं वल्कंवल्कलम् । वितर्दिर्वेदिका वेदी, गुहा स्यात्कन्दरा दरी ॥ इति ब्रह्मवर्गः ॥
Acharya Shri Kailassagarsuri Gyanmandir
क्षत्रियो बाहुजः क्षत्री, राजन्यो राजवंशजः । राजा राट् पार्थिवः क्ष्माभृन्महीभृन्नृपतिर्नृपः प्रजापतिः क्षितिपतिर्नरदेवो नराधिपः । भूप: क्षितीशो भूपाल:, क्षोणीनाथो नरेश्वरः नरेन्द्रो भूपति र्भूभुक्, सम्राट् तु शास्ति यो नृपान् । चक्रवर्ती सार्वभौमः, सर्वदेशाधिपो हि यः
399
For Private And Personal Use Only
॥ ३३९ ॥
॥ ३४० ॥
।। ३४१ ॥
॥ ३४२ ॥
॥ ३४३ ॥
॥ ३४४ ॥
॥ ३४५ ॥
॥ ३४६ ॥
॥ ३४७ ॥

Page Navigation
1 ... 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428