Book Title: Shastra Sandeshmala Part 22
Author(s): Vinayrakshitvijay
Publisher: Shastra Sandesh Mala

View full book text
Previous | Next

Page 378
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ ३७२ ॥ ॥ ३७३ ॥ ॥ ३७४॥ ॥ ३७५ ॥ ॥ ३७६ ॥ ॥ ३७७ ॥ जन्यमायोधनं संख्यमाहवः सांपरायिकम् । संयत्समितिराजियुध्, द्वन्द्वमास्कन्दनं मृधम् राटि: समीकं संस्फोटो, विग्रह: कलहं कलिः । वैतालिका बोधकरा, बन्दिनः स्तुतिपाठकाः देशो जनपदो राष्ट्र, निवृद्विषयमण्डले । पू: पुरं नगरं द्रङ्गो, निवेशो नगरी पुरी स्थानीयं निगमो ग्रामः, पत्तनं पुटभेदनम् । वप्रः शाल: कोट्टदुर्गों, प्राकारो वरणश्च यः प्रतोली विशिखा रथ्या, पुरद्धारं च गोपुरम् । तुरुष्कयवना म्लेच्छाः, पारसीकाः शकास्तथा प्रष्टाना मुद्गलाश्चैव, स साहिस्तेषु योऽधिपः । सीतापतिर्दाशरथिः, काकुत्स्थो भरताग्रजः रघुनाथो रामचन्द्रः, स्यात्सौमित्रिस्तु लक्ष्मणः । वैदेही मैथिली सीता, जानकी पृथिवीसुता पौलस्त्यो रावणो रक्षो, लङ्केशो दशकन्धरः । धर्मात्मजोऽजातशत्रुः, शल्यारिश्च युधिष्ठिरः भीमोऽरिबककीचको, वायुपुत्रो वृकोदरः । धनञ्जयोऽर्जुनः पार्थ, इन्द्रपुत्रः कपिध्वजः श्वेताश्वः फाल्गुनो जिष्णुः, सव्यसाची च कर्णजित् । पाञ्चाली द्रौपद्री कृष्णा, याज्ञसेनी च वेदिजा हनुमानञ्जनापुत्रो, मारुतिर्वज्रकण्टकः । वैदेहिकश्चापणिको, नैगमो वाणिजो वणिक् पण्याजीवः सार्थवाहः, क्रयविक्रयक: क्रयी । आपणो विपणिहट्टः, तन्मार्गः स्याच्चतुःपथम् ।। ३७८ ॥ ॥ ३७९ ।। ॥ ३८० ॥ ॥ ३८१ ॥ ॥ ३८२ ॥ ॥ ३८३ ॥ 356 For Private And Personal Use Only

Loading...

Page Navigation
1 ... 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428