________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ ३७२ ॥
॥ ३७३ ॥
॥ ३७४॥
॥ ३७५ ॥
॥ ३७६ ॥
॥ ३७७ ॥
जन्यमायोधनं संख्यमाहवः सांपरायिकम् । संयत्समितिराजियुध्, द्वन्द्वमास्कन्दनं मृधम् राटि: समीकं संस्फोटो, विग्रह: कलहं कलिः । वैतालिका बोधकरा, बन्दिनः स्तुतिपाठकाः देशो जनपदो राष्ट्र, निवृद्विषयमण्डले । पू: पुरं नगरं द्रङ्गो, निवेशो नगरी पुरी स्थानीयं निगमो ग्रामः, पत्तनं पुटभेदनम् । वप्रः शाल: कोट्टदुर्गों, प्राकारो वरणश्च यः प्रतोली विशिखा रथ्या, पुरद्धारं च गोपुरम् । तुरुष्कयवना म्लेच्छाः, पारसीकाः शकास्तथा प्रष्टाना मुद्गलाश्चैव, स साहिस्तेषु योऽधिपः । सीतापतिर्दाशरथिः, काकुत्स्थो भरताग्रजः रघुनाथो रामचन्द्रः, स्यात्सौमित्रिस्तु लक्ष्मणः । वैदेही मैथिली सीता, जानकी पृथिवीसुता पौलस्त्यो रावणो रक्षो, लङ्केशो दशकन्धरः । धर्मात्मजोऽजातशत्रुः, शल्यारिश्च युधिष्ठिरः भीमोऽरिबककीचको, वायुपुत्रो वृकोदरः । धनञ्जयोऽर्जुनः पार्थ, इन्द्रपुत्रः कपिध्वजः श्वेताश्वः फाल्गुनो जिष्णुः, सव्यसाची च कर्णजित् । पाञ्चाली द्रौपद्री कृष्णा, याज्ञसेनी च वेदिजा हनुमानञ्जनापुत्रो, मारुतिर्वज्रकण्टकः । वैदेहिकश्चापणिको, नैगमो वाणिजो वणिक् पण्याजीवः सार्थवाहः, क्रयविक्रयक: क्रयी । आपणो विपणिहट्टः, तन्मार्गः स्याच्चतुःपथम्
।। ३७८ ॥
॥ ३७९ ।।
॥ ३८० ॥
॥ ३८१ ॥
॥ ३८२ ॥
॥ ३८३ ॥
356
For Private And Personal Use Only