________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
|| ३६०॥
॥ ३६१ ।।
॥ ३६२ ॥
॥ ३६३॥
॥३६४ ॥
॥ ३६५ ॥
वाहिनी ध्वजिनी सेना, पृतना च वरूथिनी । अनीकिन्यक्षौहिणी च, स्कन्धावार: पताकिनी हस्त्यश्वरथपत्ताश्च, चतुरङ्गबलं स्मृतम् । स्यात्सेनाक्षौहिणी नाम, खागाष्टैकद्विकैर्गजैः रथैश्चेभ्योहयैस्त्रिघ्नैः, पञ्चध्नैश्च पदातिभिः । आधोरणो हस्तिपको, महामात्रो निषाद्यपि यन्ता सादी त्वश्ववारो, नियन्ता सूतसारथी । सन्नाहः कवचं दंशस्तनुत्रं वर्मकण्टकः सारसनं त्वधिकाङ्गं, वारबाणस्तु कञ्चकः । शिरस्त्राणं तु शीर्षण्यं, जालिका त्वङ्गरक्षिका शस्त्रमायुधमस्त्रं च, हेति: प्रहरणं स्मृतम्। धनुः कोदण्डमिष्वासः श्चापो धन्वशरासनम् कार्मुकं जीवा प्रत्यञ्चा, ज्या मौर्वी सिञ्जिनी गुणः । निषङ्गस्तूणस्तूणीर, उपासंगस्तथेषुधिः इषुर्बाणः शरः पत्री, काण्डो विशिख आशुगः । पृषत्क: सायको रोपः, कङ्कपत्रः शिलीमुखः कलम्बाजिह्मगखगा, नाराचश्च क्षुरप्रवत् । करवालासिनिस्त्रिंश-कृपाणतरवारयः मण्डलाग्रश्चन्द्रहासः, खड्गकौक्षेयरिष्टयः । खेटक: फलकं चर्म, शस्त्रिका तु कृपाणिका असिधेनुरसिपुत्री, छुरिका क्षुरिका च सा। कुन्तः प्रासस्तथा भल्लो, द्रुघणो मुद्गरो घनः कुठार: परशुः पशुः, स्वधितिश्च परश्वधः । संग्राम: समरं युद्धं, प्रधनं संयुगं रण:
।। ३६६ ॥
॥ ३६७ !!
।। ३६८ ॥
॥ ३६९ ॥
॥ ३७० ।।
।। ३७१॥
35८
For Private And Personal Use Only