________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
नाथः प्रभुः पतिः स्वामी, विभुः परिवृढोऽधिपः । ईश्वरो नायको नेता, भर्तेन्द्र ईन ईशिता
राजचिह्न त्वातपत्रं, छत्रमातपवारणम् । चामरं वालव्यजनं, सिंहासननृपासने
Acharya Shri Kailassagarsuri Gyanmandir
सभा समज्या परिषत् संसच्च समितिः सदः । गोष्ट्यास्थानी समाजश्च पर्षत् सभ्याः समाजिका अन्तःपुरं च शुद्धान्त-मवरोधो नृपस्त्रियः । महिषी पट्टराज्ञी स्यात्, सौविदल्लश्च कञ्चुकी परिवारः परिकरः, परिबर्हः परिच्छदः । प्रतीहारो द्वारपालो, दौवारिकश्च वेत्रभृत् अवसर्प्यः स्पशश्चारो, हेरिकः प्रणिधिश्चरः । संदेशहारको दूतः, पान्थस्तु पथिकोऽध्वगः सेवकः किङ्करो भृत्योऽनुजीव्यनुचरोऽनुगः । दासः प्रेष्यो भृतकञ्च, चेटः कर्मकरोऽपि च पत्तिः पदातिः पदगः, पुरोगामी पदातिकः । भट्टा योधाक्षायोद्धारः, सैन्याश्च सैनिका अपि शूरो वीरो चारभटौ, विक्रान्तः सुभये बली । कात भीरुको भीरुः, कान्दिशीको भयद्रुतः पराक्रमः पौरुषं च, बलं शौर्यं च विक्रमः । ओजः प्राणः स्तर: स्थाम, शक्तिवीर्यं तथोर्जवत् अरिर्वैरी रिपुः शत्रु-विपक्षो द्विट् द्विषत् परः । प्रत्यर्थी प्रत्यवस्थाता, संपत्नशात्रवोऽहितः परिपन्थी प्रत्यनीको, दस्युदुर्हृदरातयः । अनीकं कटकं सैन्यं, चक्रं दण्डं बलं चमूः
396
For Private And Personal Use Only
॥ ३४८ ॥
॥ ३४९ ॥
॥ ३५० ॥
॥ ३५१ ॥
॥ ३५२ ॥
॥ ३५३ ॥
॥ ३५४ ॥
।। ३५५ ।।
॥ ३५६ ॥
॥ ३५७ ॥
।। ३५८ ॥
।। ३५९ ।।