Book Title: Shastra Sandeshmala Part 22
Author(s): Vinayrakshitvijay
Publisher: Shastra Sandesh Mala
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ ३०३ ॥
॥ ३०४॥
॥३०५ ॥
|| ३०६ ॥
॥ ३०७ ॥
॥ ३०८ ॥
निष्णातो निपुणो दक्षो, लब्धलक्षः सुशिक्षितः । छेको नागरिक: सुज्ञो, वाग्मी व्युत्पत्र एव च मूर्यो मन्दो जडो मूढो, बालोऽज्ञो जाल्मबालिशौ । शठ: कुण्ठश्च बठरो, निर्बुद्धिश्च निरक्षरः उपाध्यायोऽध्यापकश्चो-पदेष्टा पाठको गुरुः । अचार्य: शिक्षक: शास्ताऽनूचानः साङ्गशास्त्रवित् शिष्यश्छात्रो विनेयोन्तेवासी शैक्षश्च दीक्षितः । आस्तिकः श्रावकः श्राद्धः, स्यात् श्रद्धालुरुपास्क: यती यतिर्मुनिः साधु-स्तपस्वी संयतो व्रती। भिक्षुर्मुमुक्षुनिर्ग्रन्थः, ऋषिोंगी च संयमी नतिः प्रणामः प्रणतिर्नमस्कारोऽभिवादनम् । वन्दनं प्रणिपातश्च, नमस्या च नमस्क्रिया भक्तिः सेवा च शुश्रूषा, परिचर्या प्रसादना । वरिवस्याराधनोपास्तिविनयः समुपासनम् पूजार्हणा सपर्या!ऽपहारोपचितिर्बलिः । सन्मानादरसत्कारा, अभ्युत्थानं च गौरवम् उपाग्राह्यं ढौकनिका, प्राभृतोपायनोपदाः । आज्ञा नियोग आदेशो, निर्देशः शासनं वचः वाचा सन्धा प्रतिज्ञाऽऽगू:, संगर: संविदाश्रयः । आम्नाय: संप्रदायश्च, गुरुक्रमः परम्परा प्रशंसा वर्णना श्लाघा, स्तवः स्तोत्रं स्तुतिर्नुतिः । कीर्तिः श्लोको यशो वर्णं, साधुवाद: समज्ञका अपक्रोशोऽवर्णवादः, कौलीनं वचनीयता । जुगुप्सा गर्हणा निन्दा, निर्वादश्चापवादवत्
।। ३०९ ॥
|| ३१० ॥
॥ ३११॥
॥ ३१२॥
॥ ३१३ ॥
॥ ३१४॥
353
For Private And Personal Use Only

Page Navigation
1 ... 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428