Book Title: Shastra Sandeshmala Part 22
Author(s): Vinayrakshitvijay
Publisher: Shastra Sandesh Mala
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ २९१ ॥
॥ २९२ ॥
द्रुतं विलम्बितं मध्य-मिति गीते त्रयो लयाः । ग्रामघोरा मन्दतारा, तालाश्च चपुटादयः सप्तस्वरास्त्रयो ग्रामा-मूर्छनाश्चैकविंशतिः । ताना एकोनपञ्चाशत्तालाः स्युर्हि चतुर्मिताः वाद्यं वादित्रमातोद्यं, तूर्यं तूरः स्मरध्वजः । ततं वीणाप्रभृतिकं, कांस्यतालादिकं घनम् वंश्यादिकं तु शुषिर-मानद्धं मुरजादिकम् । विपञ्ची वल्लकी वीणा, मुरली वंशवेणवः मृदङ्गो मुरजश्चैव, मर्दल: पुष्करस्त्रिधा।
।। २९३ ॥
॥ २९४ ॥
......
॥ २९५ ॥
॥ २९६ ॥
॥ २९७ ॥
॥ २९८ ॥
स्याद्यशःपटहो ढक्का, भेरी दुन्दुभिरानकः । वाद्यभेदा: शंखताल-झल्लरी-पटहादयः शृङ्गारहास्यकरुणा रौद्रवीर भयानकाः । बीभत्सश्चाद्भुतशान्ता-वेते नव रसाः स्मृताः मभजसानरयता, गणा अष्ट लघुर्गुरुः । एकद्विचतुःषट्स्वरै- तो लघुर्गुरुः प्लुतः आदिमध्यावसानेषु, भजसा यान्ति गौरवम् । यरता लाघवं यान्ति, मस्त्रिगुरुर्लघुस्त्रिकः न स्यात्पञ्चस्वरान्न्यूनं, पञ्चभिः पाण्डवं स्मृतम् । षट्स्वरैश्चौडवं प्रोक्तं, संपूर्णं चैव सप्तभिः पण्डित: कोविदः प्राज्ञो, धीमान् विद्वान् बुधः सुधीः । कृती मनीषी मेधावी, कविः शूरो विशारदः कृष्टिविपश्चित्संख्यावान्, दोषज्ञो ज्ञो विचक्षणः । प्रवीणश्चतुरो विज्ञो, विदग्धः कुशल: पटुः
।। २९९ ।।
॥ ३०० ॥
|| ३०१॥
॥ ३०२ ॥
35२
For Private And Personal Use Only

Page Navigation
1 ... 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428